पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १७, मे १३ ] दशमं मण्डलम् ३२७९ सोमस्याऽवयवभूतम् जुहोमि भयो प्रक्षिपामि । कथम् । मनसा सङ्कल्पमात्रेण । आज्यहोम सोम- विप्रुद्द्दोम मनसा सन्धायैत्यर्थ । वषट्कृतम् स्वाहाकार प्रदानेन प्रयोज्यहोमे सोमहोमसम्पादनाय मनसाऽभिसन्धानमात्रेण कृतवषट्कारश्चेत्यर्थं ॥ १२ ॥ {

1 1 घेइट० य ते सोम इप्स स्कन्दति, म उपस्थात् स्कन्दति अध्यय घ ते अनु बाहुभ्या प्रच्युत अभिपवणफ्लफयो पविनात् वा य द्रप्स स्कन्दति, तम् ते जुहोमि मनसा चपट्कृतम् | सन वृथा स्कन्दति इति ॥ १२ ॥ यस्ते॑ द्र॒प्सः स्य॒न्नो यस्ते॑ अंशुवश्च॒ यः परः स्रुचा । अ॒यं दे॒वो बृह॒स्पति॒तः॒ सं तं सिंञ्चतु राध॑से ॥ १३ ॥ य । ते । इप्स | स्कुन्न । य । ते | अशु | अन । च । य । पर | सुचा । अ॒यम् । दे॒व । बृह॒स्पति॑ । सम् । तम् । स॒ञ्च॒तु | राध॑से ॥ १३ ॥ उद्गीथ० य ते सत्र अभिष्यमाणस्य द्रप्सः रस स्वन्न , गतोऽन्यनाधिपवणचर्मण, य च ते तव अशु स्वरपश्च य इत्यर्थ पर चय, अव च य रसादू इतर रतास्यव अवमश्र य प्रभूतश्च य इत्यर्थ । तम् उभयप्रकारम् अपि अयम् देव बृहस्पति स्रुचा होमपात्रण सम् सिञ्चतु सम्यक् क्षारयतु अभौ प्रक्षिपतु । किमर्थम् । राधसे इत्यर्थ ॥ १३ ॥ धनाय भस्माक दृष्टाऽद्दष्टफलाऽऽतय घेङ्कट० य ते द्रप्स स्वन य च अशु सुचा गृहीत अवस्तात् स्कन्दते परम्ताद् वा' अतिरिक्त, तम् अयम् बृहस्पति स्कनम् सम् सिञ्चतु धनार्थम् अस्माकम् | 'स्कने हि' सोमे प्रजापश्वा दिकमपि स्कसम् भवति, "तन्मा भूदिति ॥ १३ ॥ ७ पय॑स्त॒ीरोष॑धयः॒ पर्य॑सन्माम॒कं वच॑ः । अ॒ पय॑स्व॒दित् पय॒स्तेन॑ मा स॒ह इ॑न्धत ॥ १४ ॥ पर्यस्वती । ओष॑धय । पयस्वत् । मामकम् । वच । अ॒पाम् । पर्य॑स्त्रत् । इत् । पय॑ तेन॑ मा॒ा | स॒ह । शुन्ध॒त ॥ १४ ॥ उद्गीथ० प्रत्यक्षकृतेयम् ऋक् । शुन्धतति मध्यमपुरुपत्रहुवचनन अपाम् अभिधानाद् अप " सम्बोध्य कुस्तेत्येतत् पदमध्याहियते । ह आप पयश्वती ओषधय पय १२ उदकम् घृष्टिलक्षण युष्माकम् अवयवभूत तन तद्वती घृष्टियुक्ता थोषधीः, कुरत इति शेप किस पयसत् वृष्टवायु दकवत् मातप्रार्थितवृष्ट्यायुदकमित्यर्थ ११ मामकम् मदीयम् वच वृष्टिप्रार्थनवचन वा कुस्त । अपाम् १. सधारयायमूको २ कृत घटकर ५ 'वस्थान वि' अ मिथि १०-१० नास्ति श्र ६६ परथमा ५° मुको ३ जाच्यु' वि' भ ४ था विभ ७ °ति मूको ८ उचना विभ १२१२, उदय वृद्धिल विग १३ प्राप्यार्थि वि' म ११ अन मूको