पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२७८ ऋग्वेद सभाष्ये [ अ ७, अ६, व २५ रस चस्कन्द उद्गीथ० अनयोत्तरया च सोमविप्रुषो जुहोति । अभिपूयमाणस्य सोमस्य द्रप्सः स्कनवान् गतवान् अन्यतोऽधिषवणचर्मण प्रथमान् अनु द्यून् प्रधानानू यागदिवसाश्च प्रति, इमम् च अपर सोमाभिपवप्रावलक्षणम् योनिम् सोमस्य स्थान कारण या अनु प्रति स्कनवान् । त सर्वप्रकारमपि समानम् साधारणम् योनिम् स्थानलक्षण स्थानमुक्तलक्षण वा सञ्चरन्तम् प्रतिगतमि त्यर्थं 1 द्रप्सम् सोमरस विपुलक्षणम् जुहोमि चचनव्यत्ययः कार्य | जुहुम । कथम् । अनु अनुपूर्व मित्यर्थ । कियन्तो जुहुम । सप्त सप्तसङ्ख्याका विप्रुड्ढोमस्य कर्तारः यजमानादय अध्वर्यु पुरोगा। अथवाऽन्यथा योजना क्रियते । हुत्वा च अनूपसर्गश्रुतिसयोगात् तथाप्रवृत्तिदर्शनात् च हवनीयप्रदेशाद् तीर्थदेशम् मनुलना सर्पाम इति वाक्यशेष कियन्तो वयम् अनुलग्ना सर्पम । सप्त वयम् होत्रा विमुढोमस्य कर्त्तार यजमानादय अध्वर्युपुरोगा ॥ १३ ॥ वेङ्कट० सोमे स्थितस्योदकस्य सोमस्येव वा अन स्तुति | सोमे स्थित द्रप्स प्रथमान् पार्थिवान् द्यून् दिवश्च अनुलक्षीकृत्य चस्कन्द । तदेवोक्तम्- -- इमम् च इति । अन वाजसनेयकम् - 'असौ वा आदित्यो द्रप्स स दिवच पृथिवीं च स्कदत्यमूमिति 'इम च योनिमनु यच पूर्व ' 'इतीम च लोकममु चेल्यतद् "अथो यच्चेदभेत चीयते यच्चाद पूर्वमचोयतेति' 'समान योनिमनु सञ्चरन्तम्' इति समान होय एत योनिमनु सञ्चरति 'द्रप्स जुहोम्यनु सप्त होना इति, असौ वा आदिलो हप्सो दिश' सप्त होत्रा अमु तदादित्य दिक्षु प्रतिष्ठापयति" ( माश ७, ४,१,२० ) इति ॥ ११ ॥ यस्ते॑ द्र॒प्सः स्कन्द॑ति॒ यस्ते॑ अ॒शुर्बा॒हुच्यु॑तो धि॒षणा॑या उ॒पस्था॑त् । अ॒ध्व॒र्या॑व॒ परि॑ वा॒ा यः प॒विना॒ात् तं ते॑ जुहोमि॒ मन॑मा॒ा वप॑कृतम् ॥ १२ ॥ य । ते॒ । द्र॒प्स । स्कन्द॑ति । य । ते॒ । अ॒शु । बा॒हुऽच्यु॑त । धि॒षणा॑या । उ॒पस्था॑त । अ॒ध्व॒र्यो । वा॒ा । परि॑ । वा॒ा। य । प॒वित्रा॑त् । तम् । ते॒ । जुहोमि॒ | मन॑सा । वष॑ऽवृतम् ॥१२॥ उद्गीथ० य ते तवाभिपूय माणस्य सोमस्य द्रप्स रस स्कन्दति अधिपत्रणचर्मण अन्यन्त्र गच्छति । य च ते अशु रसादितर सोम स्कन्दति । भध्वर्युपाठात् 'प्रावच्युत' इत्यध्याहार्थम् | बाहुच्युतं. इत्यस्य का , इत्यनेन सम्बन्ध कार्य प्रावध्युत अभियवप्रवृत्तात् ग्राण मन्युत । कुत्तोऽन्यत्र स्कन्दति | धिषणाया उपस्थात् धिपणेति अकारवकारलोपन रिङ्गवचनव्यत्ययेन च अधिषवणपरके उध्येते धिषणयोरित्यधिपवणयो १० उपस्थात् उपगम्य यन तिष्ठति सोम स "तयोरपस्थ तस्मात्"। अधिपवणयो अवयवभूतात् सोमाऽवस्थान प्रदेशाद् अभ्यतो गच्छतीत्यर्थ । अध्वर्या बाहुच्युत ११ अमावध्वर्युश हुसम्बद्धाभ्यां पाणिभ्या प्रच्युत सन् अन्यतो गच्छति । परिदाय पवित्रात् । य सोम पूयमानो दशापविश्राद् वा सर्वस स्कन्दति, तम् सोमम् ते तथ > 1. नाहित भूको २. विदो विश् ३ 'नुपल' विभ'. वि'अ'. ५ सत्र नि ६-६- इनि.. वि' श्र ७.७] नाहित मुको या उपगम्य पत्र निष्ठति सोम भूको • °णयोरियध्वर्यु गठाभित्र मूफो. यनिष्ठनिसमस तमोरुपस्थाद ततः मूको १२-१२. वध्ययुस्मन् बाहु मूको, ² ४ रनकम् ८. विवि अ', १४-११ पथात् |