पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १६, म १ ] दशम मण्डलम् [१६] दमनो यामायन ऋषि अभिर्देवता विष्टुप् छन्द अत्याश्चतस्रोऽनुष्टुभ है। मैन॑मग्ने॒नद॑ो माभि शँचो मास्य॒ त्वचं॑ चिक्षिपो मा शरी॑रम् । य॒दा शृ॒तं कृ॒ण जावे॒दोऽये॑मेनं॒ प्र वि॑णुतात् पि॒तृभ्य॑ः ॥ १ ॥ मा । ए॒न॒म् अ॒ग्ने॒।वि।द॒ह । मा | अभि| शोच मा । अ॒स्य॒ वच॑म् । चि॒क्षि॑प । मा । शरीरम् । य॒दा । श्रु॒नम् ॥ कृ॒णय॑ । जा॒ात॒ऽत्रे॒द॒ । अय॑ । ई॒म् । ए॒न॒म् । प्र | हिणुतात् । पि॒तृऽभ्य॑ ॥ १ ॥ उद्गीध० 'मनममे' इति सूकम् चतुर्दशचंम् अनिद्भवतम् श्मशानकर्मणि दमनो ददर्श | विनियुक्तम् । यामायनो पुत्रो प्रवीति ऋत्यिग् वा एनम् अस्मत्पितरम् अस्मद्याज्य वा प्रेतसस्कारार्थं त्वय्यादित हे अने! मा वि दह विविधदूग्ध मा कार्पी, अनन्तरम् मा अभि शोच माऽभिसन्तप अभिसन्तप्त मन्दुदग्ध च मा कार्थीरित्यर्थ । मा अस्य वचम् चिक्षिप विक्षिपर मा शरीरम् अस्य शरीरम् च मा विक्षिप | किन्तर्हि करवाणि उच्यते यदा यस्मिन् काले शृतम् पक्क सुदग्धम् कृणव करिष्यसि हे जातवेद , अथ ईम् तदैव एनम् अहिणुतान् प्रगमय पितृभ्य पितॄणा सकाश पितृलाऋमित्यर्थ ॥ 1 ॥ चेङ्कट० यामायनो दमन मा एनम् अग्ने ! वि दह मा च अभि शोच मा अस्य स्वचम्* चिक्षिप, माच शरीरम् । यदा एनम् मृतम् करोषि जातवेद, अथ एनम् प्र ईरय पितृभ्य ॥ १ शृ॒तं य॒दा कर॑सि जावे॒दोऽर्थेमेन॒ परि॑ दत्तात् पि॒तृभ्य॑ः । यदा गच्छ्रात्यसु॑नीतिमे॒तामथा॑ दे॒वाना॑ वश॒नीराति ॥ २ ॥ } श्रुतम् । य॒दा । कर॑सि । जा॒ात॒ऽवेद॒ । अय॑ | ई॒म् । एन॒म् । परि॑ । दात् । पि॒तृभ्य॑ । य॒दा | गच्छति । असु॑ऽनीतिम् । ए॒ताम् । अर्थ । दे॒वाना॑म् | व॒शऽनी । भ॒वाति ॥ २ ॥ ३०६५ उद्गीथ० शृतम् पकम् यदा करति करिष्यसि ह जातवेद । अथ ईम् एनम् परि दत्तात् परि देहि समर्पय पितृभ्य पितृलोक प्रापयेत्यर्थ कसमादेवमुच्यसे | यत यदा गच्छाति प्राप्नोति असुनीलिम् असूना प्राणाना देहान्तर नसार पितृपतिं यमम् एताम् च पितृताम् अय अनन्तरम् दवानाम् वशनी वशाना कामानाम् आत्मान प्रति नता भवाति भविष्यत्त, देवभोगाना भोक्ता सम्पत्स्थत इत्यर्थ ॥ २ ॥ ११ नास्ति मूको मदन वि ५ च वि अ विन १० नास्ति मूको २ मा सन्ति तप मूको. ३. "सन्नत वि ६ यत् मूको G १३ मास्ति न वि. ४ अनॆनम् त्रि. ८ भृणुतम् भूको मदन कि अ ९ करोमि