पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ११, म ३ ] दशमं मण्डलम् ३२४१ मनः, येनाऽइ समाहितमतिर्भूत्या सम्यक् हतुवं करोमीत्यभिप्राय | किचान्यत् | इटस्य यज्ञस्य मध्ये अदिति भदीनोऽग्नि नि धातु धनदानेन श्रद्धाजननेन च नित्य स्थापयमु न. अस्मान् । किञ्च भ्राता अपि न अस्माक सम्बन्धी ज्येष्ठ प्रथम सर्वप्रयोजनेषु प्रधान वि वोचति यन्मयोक्त सदेव विशेषेण चक्ति । एतदुक्त भवति – अहमेव न केवलम् सर्व एव अमीनो देवयागप्रिय इति ॥ २ ॥ वेङ्कट० वदतु अग्निगुणान् गन्धर्वस्य सो भारती अन्तरिक्षया सरस्वती च | खोतु खोने परि पातु च मम मन भारती सरस्वती च अध अभिलपितस्य मध्ये अदिति देवी नि धातु अस्मान् । भ्राता भस्मान् ज्येष्ठ मुरय. अधिनवोतु ॥ २ ॥ सो चि॒न्नु भ॒द्रा क्षुमी यश॑यु॒पाज॑म॒ मन॑वे॒ स्व॑र्वती | यमु॒शन्त॑मु॒श॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दधा॑य॒ जीज॑नन् ॥ ३ ॥ 1 सो॑सो॒ इति॑ । चि॒त् । नु । भ॒द्रा | क्षुमत | यश॑स्वती । उ॒षा | उ॒वास॒ | मन॑ने । स्वं॑ ऽवली । यत् । ई॒म् । उ॒शन्त॑म् । उ॒श॒ताम् । अनु॑ । क्रतु॑म् । अ॒ग्निम् । होता॑रम् । वि॒द॒र्या॑य | जीज॑नन् ॥ उद्गीथ० या वैयपि कालेषु अभियागार्थमुदितवतो, सा एब नु क्षिमम् भद्रा कल्याणी घुमती 'क्षु शब्दे' । स्तुतिशब्दवती स्तुतिमतीत्यर्थ, अथवा प्रातरुत्थितपक्षिमनुष्यादिशब्दवती यशस्वता कार्तिमती धनवती का उपरा: उवाम उपिठवतीत्यर्थ । किमर्थम् । मनवे सर्वस्य मज्ञायांगार्धमित्यर्थ । स्वर्वती आदित्यवती । एनम् उशन्तम् स्तुति हविश्व कामयमानम् उशताम् यदु कामयमानाना यज्वना सम्बन्धिनम् अग्निम् होतारम् आह्वावारम् स्वेन होमका- रिण वा अनु कम् विस्थाय यज्ञाय यागायें जीजनन् जनितवन्त प्रज्चालितबन्त ऋत्विग्यजमाना तदोदितवतीति सम्बन्ध ॥ ३ ॥ । , घेङ्कट० सा उ एवं खलु मननीया शब्दवती अनवती उपा ब्युच्छतु मनुष्याय आदिश्मवती | यदि पुनम् अहिले कामयमानम् कामयमानाना यनमानानाम् कर्मार्थम् जनयन्ति । उदेवोक्तम्- अभिम् होतारम् यज्ञार्थम् जनयन्तीति ॥ ३ ॥ अध॒ त्वं द्र॒प्सं वि॒स्वं॑ विचक्षुणं निराम॑रदिपि॒तः श्ये॒नो अ॑ध्व॒रे । यदी॑ नशो॑ घृ॒ण॒ते॑ द॒स्ममायो॑ अ॒भिं होता॑र॒मधू धीर॑जायत ॥ ४ ॥ अधि॑ । त्यम् । द्र॒प्सम् । वि॒ऽभ्य॑म् । नि॒श्च॒क्षणम् ।। आ । अत् । इषित | श्ये॒न । अध्व॒रे । यदे॑ । विश॑ । घृ॒णते॑ । द॒स्मम् । आयो॑ । अ॒ग्निम् । होता॑रम् । अर्ध । धी । अ॒जा॒ाय॒त॒ ॥ ४ ॥ उद्गीथ० अघ अथ अनन्तरम् त्वम् योऽसौ हूयते यज्वभिर्देवताएं तम् इप्सम् नात्यल्पम् नातिबदुर्ल ३. स्वेन मूको 1. पानाविभ २. नियोगा वि पति विमति वि. ४. सदे मूको ५-६ दाव्यध्यमत भूको.