पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४० { अ ७, अ ६, व ९. ऋग्वेद सभाष्ये [११] १ 'आदिईविधान ऋपि । अभिर्देवता । जगती छन्द अन्त्यास्तिस्रखिष्टुभ | · वृषा॒ा वृष्णे॑ दुदुहे दोह॑सा दि॒वः पयो॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः । विश्व॒ स वैद॒ वरु॑णो यथा॑ पि॒या स य॒ज्ञियो॑ यजतु य॒ज्ञियो॑ ऋ॒तून् ॥ १ ॥ वृ॒पा॑ । पृ॒ष्णे॑ । दु॒द॒हे॒ । दोह॑सा | दि॒न । पयो॑सि । य॒ह्न । अदि॑ते । अदा॑भ्य । विश्वे॑म् । स । वे॒द॒ । वरु॑ण । यथा॑ । धि॒या । स । य॒ज्ञिय॑ । य॒जत॒ । य॒ज्ञिया॑न् । ऋ॒तून् ॥१॥ उद्गीथ वृषा चर्षिता आहुत्याधारत्वेन प्रणाडिकया वृष्टेदांता अभि बृष्णे यज्ञद्वारेण स्तुतीमा हविषा सृष्टेथ चर्षितुर्यजमानस्यार्थाय दुदुहे दोग्धि पूरयति प्रक्षारयति । कथम् । दोहसा दोइनेन "महता प्रक्षारणेन कुत | दिव सकाशात् । पयसि उदकानि वृष्टिरक्षणानि । कीदृशोऽभिदुद्दे । यह महान् अदाभ्य• अहिंस्यश्च । कीदृशस्य यजमानस्याऽर्थाय दुदुद्दे । अदितेः अक्षीणयागक्रियस्य । किञ्च विश्वम् सर्वम् रु अभि वेद जानाति । किमिव । वरुण यथा आदित्य इव | केन वेद धिया प्रज्ञया आत्माऽनुरूपया इंडशोऽग्नि | सः यज्ञिय यज्ञाई । यजतु पूजयतु यज्ञियान् यज्ञार्हान् ऋतून देवतात्मकान् ॥ १ ॥ वेङ्कट आङ्गि इविधन | अग्नि | बर्पिता अग्नि यजमानाय दोहनसाधनेन दोग्धि मदीनाया दिव उदकानि महान् अहिंसित । स अयमशि विश्वम् वेदितव्य वेत्ति प्रज्ञानेन, यथा वरुण प्रचेता वत्ति । स यज्ञिय ? यजतु यज्ञियेपु कालेध्विति ॥ १ ॥ रप॑द्गन्धरप्या॑ च॒ योष॑णा नदस्य॑ नि॒ादे परि॑ पातु मे॒ मन॑ः । इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्न धा॑तु नो भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो नि वो॑चति ॥ २ ॥ स्प॑त् । ग॒ध॒र्यो । अभ्या॑ । च॒ । योष॑णा | न॒दस्य॑ । नि॒दे । परि॑ । पि॒तु॒ | मे॒ मन॑ । इ॒ष्टस्य॑ | मध्ये॑ । अदि॑ति । नि । धा॒ातु | नु । भावा॑ । न॒ । ज्ये॒ष्ठ । प्र॒थ॒म । जि । वोच॒ति॒ ॥२॥ उद्गीथ० रपत्" स्परूप व्यक्तायां वाचि रपितत्रती अग्निगुणान् व्यक्तमुक्तवती मनस्समागमयोगात् । गन्धर्वी वाक् स्तुसिलक्षणा अप्या च द्धि संस्कृता च योपणा स्त्री आहुतिलक्षणा | अग्नि सम्यक् सर्पिसवतीति शेष नदस्य ‘नद ' ( निघ ३ १६ ) इति स्तोवृनाम स्तोतुम P²( सम्बन्धिनी । एतत् ज्ञात्वा "इदानीमपि नादे शब्दे" स्तुतिलक्षणे सभ्यकर्तग्यत्वेन निमित्तभूते परि पातु चटरवाद इतश्चतश्च गच्छत्" स्वस्थानस्थापनेन" सर्वतो रक्षस्वमि मे मम स्वभूतम् ४. मोहसायनेन वि, धनेन भ. ११. नारित मूत्रो २ वर्षका वि १. ३ प्रणाधिकया वि११३ ५. महरक्षा मूको, ६ माहित] त्रिअ' मा वि. ७. न मूको ८ भनि वि, आरिउ वि. ९ दौडमानाय धनेन रि भ १० "ये जि. ११ नास्ति क्ष वि १२-१२, नी शब्दे पिनारे वि १३ गद्गूको १४ स्वस्थाननेन अनि सम्पापनेन वि, स्वस्थानमनेन यि