पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१०, मे २] दशमं मण्डलम् उद्गीथ० उत्तरं यमयम्योः संवादसूक्तम् 'ओ चिन्' इति चतुर्दशचंम् । संवादेषु तु सर्वेषु स ऋषिर्यस्य वाक्यम् तत् । उच्यते तेन वाक्येन था सा स्याद्देवता तत्र । अत्रेतिहासमाचक्षते - यमी किल यमं समुद्रस्य मध्ये कञ्चिदवान्तरद्वीपं रम्यं रमणाय नीत्वा कामितवती । स च यमस्तां भगिनीत्वात् प्रत्यास्यासवानिति । यमीवचनमेतत् । भो इत्ययन्निपात आडुपसर्गस्यार्थे, ववृत्या मित्यनेन च क्रियापदेन सम्बध्यते । चिन्निपातः पूजार्थे । चिन् पूजिवमिष्टं श्रेष्ठं चेत्यर्थः । सखायम् गर्भवासादारभ्य सखिभूतं यमम् सरया सख्याय, स्त्रीपुरुरसम्पर्रुजनितमिग्रत्याय इत्यर्थः । आ वल्याम् आवतैयामि । आभिमुख्येन स्थित्वा लजां परित्यज्य सम्भोगं करोमीत्यर्थः । तिरः अन्तर्हितम् अन्यजनाप्रकाश विजनम् पुरु चित् बहु विस्तीर्णञ्चेत्यर्थः । अर्थवम् समुद्रैकदेशम् भवान्वरद्वोपम् जगन्वान् गतवती सती धर्मस्य त्वरिता गतिरित्यनेन न्यायेन कामस्यापि त्वरितगतित्वात् । अपि च भविष्यतः पुत्रस्य पितुः तवार्थाप नपातम् अपत्यं गर्भलक्षणम् । कीदृशम् । प्रतरम् सर्वगुणोपेतमित्यर्थः । आदधीत धातु विधाता। गर्भाधाने हि तस्याधिकार इत्येवमुच्यते । उक्तञ्च मन्त्रान्तरे गर्भाधानादिकनृत्वम् - 'विष्णुयोंनिं कल्पयतु वटा रूपाणि पिंघट | आ सिचत प्रजातिता गर्भ दधातु ते ॥ ( ऋ १०,१८४, १ ) इति । उदर इत्यर्थः किं कुर्वादधातु भादयोरनुरूपापलजननायें रत्ययं 1 क श्रादधातु । उच्यते । अनि क्षमि अधि पृथिव्यां मानुरुपरि, गर्भम् | "दोव्यानः ध्यायतू दम्पती इत्यावयोरनुरूपताम् । सम्बन्धं करोरियत्यर्थः ॥ १ ॥ वेङ्कट० चैवस्त्रतयोर्यमयभ्योः संवादः | आ चनृत्याम् ससायम् 'यमम् अदम्' सख्याय" । विस्तीर्णम् मेघम् समुद्र वा अन्तर्धानार्थम् गच्छन् पितुः निवस्वत." "थोत्रम् मयि आदधातु विभावार यमः पृथिव्याम् अत्यन्तं दीप्यमानः तस्या अधिपतिः ॥ १ ॥ न ते॒ सखा॑ स॒ख्यं च॑ष्टये॒तत् सर्लक्ष्मा यद् विषु॑रू॑पा॒ा भवा॑ति । म॒हस्पु॒नास॒ो असु॑रस्य वी॒रा दे॒वो ध॒र्तारि॑ उवि॒या परि॑ि रू॒यन् ॥ २ ॥ न । ते॒ । खा॑ । स॒ख्यम् । इ॒ष्टि॒ । ए॒तत् । सडल॑क्ष्मा । यत् । त्रिपुंडरूपा । भर्त्राति । म॒हः । पु॒त्रास॑ः । असु॑रस्य । वी॒राः । दि॒वः । ध॒ता॑रि॑ः । वि॒या | परि॑ । ख्य॒न् ॥ २ ॥ उद्गीथ० यम्यैवमुक्के स्वात्मान "परोक्षीकृत्य यमः प्रत्युवाच" ते सव यस्याः सा गर्भवासलक्षणेन" सखिभूतो" यमः सत्यम् सित्वं यध्वयोक्तं श्रीपुरसम्पर्कलक्षणम् एतन् न वृद्धि 1. तत मुफो. २ तिहास वि ३. सीमूर्त वि. ४. सर्म भूको ५ वि: दय वि२ ६ नादियन फो. ०.७. मास्ति चूको ८. स्व नास्ति भ. १०. संख्या विभ १३. 'त वि' भ १७. न सग मूको, १२.१२. तौमर्याधान् वि', 'मर्यादा वि १५. मात्मानं मूको, १६-१६ ·४०४ १४ वि तो गाँ १८. नगर्भ मूहो. १९, मोदि ९.९ यमई वि.

मूको,