पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्य ३२३० घेङ्कट० पूर्वे ( १,२३,२१ ) गता इति ॥ ७ ॥ इ॒दमा॑प॒ः प्र व॑हत॒ यत् किं च॑ दुरि॒तं मये॑ । यहम॑भिद॒द्रोह॒ य शेष उ॒तानृ॑तम् ॥ ८ ॥ इ॒दम् । आ॒पू । प्र । बृ॑ह॒त । यत् । किम् | च । दु ऽतम् । मयि॑ । यत् । वा । अ॒हम् । अ॒भि॒ऽद॒द्रोह॑ । यत् । वा॒ा । रू॒पे । उ॒त | अनृ॑तम् ॥ ८ ॥ चेङ्कट० पूर्व (१,२३,२२ ) गता इति ॥ ८ ॥ आपो॑ अ॒द्यान्नु॑चारिषु॑ रसे॑न॒ सम॑गस्महि । पय॑स्वानम॒ आ म॑हि॒ तं मा सं सृ॑ज वर्च॑सा ।। ९ ।। [ अ ७, अ६, ३५. आप॑ । अद्य । अनु॑ । अचारप॒म् । रसैन । सम् । अस्महि । पर्य॑स्वान् । अ॒ग्ने॒ । आ । गहि॒ि । तम् | मा | सम् | सृज॒ | वर्च॑सा ॥ ९ ॥ चेङ्कट० पूर्व (ऋ १,२३,२३ ) गता इति ॥ ९ ॥ स॒स्रुषी॒स्तद॑पस॒ो दिवा॒ा नच॑ च स॒स्रुष | वरेण्यक्रतूहमा दे॒वीरव॑से हुवे ॥ १० ॥ उद्गीथ० भब्देवत्या खेलिक्येषा | ससुथो सवणशीला निम्नानुसारिण्य तदपस तदेव स्रवणशीलत्वं निम्नानुसारित्वम् अप कर्म यासा ताः दिवा नक्तम् च अहनि राजौच ससुषो घरेण्यकतू स्नानपानपावनादिवरणीयकर्मण अहम् ² देवी अप आ हुवे आह्वयामि अवस भात्मानो रक्षणार्थ तर्पणार्थ वा ॥ १० ॥ 'इति सप्तमाष्टके पष्ठाध्याये पञ्चमो वर्ग ॥ [ १० ] 'नवमीवर्ज्यानामयुजा पछ्याश्च नवम्याश्च बैचश्वतो यम ऋषि वैवस्वती यमी ऋषिका, यमो देवता। पष्टोवर्ज्याना युजां यमी देवता त्रिष्टुप् छन्द, ग्रयोदशी विराट्रस्थाना है । " ओ चि॒त् सखा॑यं स॒ख्षा च॑मृ॒त्यां ति॒रः पु॒रू चि॑दण॒यं ज॑त॒न्वान् । पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ समि॑ प्रत॒रं दीध्या॑नः ॥ १ ॥ ओ इति॑ । चि॒त् । सखा॑यम् । स॒रया | यत्र॒त्यम् । तर पुरुचत | अर्णवम् | ज॒ग॒न्वान । पि॒तु । नपा॑सम् । आ । द॒धा॒त॒ । वे॒धा । अधि॑ । क्षमि॑ । प्र॒ऽनु॒रम् । दीध्यन ॥ १ ॥ १. कर्माण मूको. २-२. नारिव म्फो.