पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे रामाये 'नर्देवा मिनोमगि" ग्रिपु पादेध्ययस्यति । पटूपचयाश्र मध्ये स्याङ्क द्वयोयाँ पर्यवस्थति ॥ ९ ॥ राक्षः परं परमजे मनृय पादुणवंत" | निदर्शनमृचौ तथ दर्शयामास 'सुपुमा यांतूमर्दिभिः', 'दि माँ पूजयगंदे 1 'मो घरमे पुरोथम्" इति सप्तपदा इमाः ॥ ११ ॥ मष्यस्यन्तिः पादपु निव्ववस्थानं चतुष्पंपि शोनयः ॥ १० ॥ ऋष्यस्यां छान्दसा विद्या हे धौ य॒जया॑मदे द्वयोः पत्र वाइवस्येत् सा 'प्रो चश्मे पुरोथम् ॥ १३ ॥ पादे पादे सम्माध्यन्ते प्रायेणार्थी विशेषडक्षरतः पादः 'हमें में पदण स हि शर्धो न माईतम् त्रिपु पूर्वमवस्यति । द्वायुषत्वा श्रीनयो धूमाद् अहो पादा भवन्ति ते ॥ १४ ॥ "धुधीर्म इदं" परण वादे मुख्ये हवमिस्थस्य पादान्तः क्षुधीश्यत्रेति परम् । कुते ॥ १२ ॥ अग्निमी है " पुरोहित यदा तदोदाहरणं सत्रदं भवाम्बरा | शुधि' ॥ १५ ॥ "समन्वय यदि यशरुप देवोऽभिरति तघ्रार्थ प्रतिपादमर्थभेदात् तदा नेपा यशयेत्यर्थसंस्थितिः | [ अ६ व ८. सोमः ॥ १६ ॥ प्रदर्शयत् ॥ १७ ॥ इष्यते । निदर्शनम् ॥ १८ ॥ १ १०, १३४, ७. २. °वस्थितिः वि ; 'वस्थितः वि. ४७,१५, ५.९१,१३७,१६.८,४०, २. विभ.. ७. ऋ १०, १३३,१. १०. दापस्य वि' अ'; चापस्यैव वि. ११-१३. श्रुषसई वि' अरें शुभिमइ वि', १४-१४, ऋण १६ तथा वि. ११. ऋ१, १२७, ६. "यमवम् °यभव वि' अ', 'यइवम् वि. ३. ऋ ८,४१, ३. ८. रुवि भ ४, ८, ९. धे १२१, २५, १९, १५ मीठे