पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झू १३ ] ० नवमं मण्डलम् अथ अष्टमोऽध्यायः । 'सोमः पुनानो अर्पति' व्याचिख्यासति माधवः । अवसानेषु वक्तव्यम् आदितः सम्प्रदर्शयन् ॥ १ ॥ तत्रर्चामवसानानि अवस्येन्तवस्त्र द्विपदैकपदा अर्धचंडवान्तरः कश्चिद् वाक्यार्थ: पर्यवस्यति । बद्दीपवृक्षु विशेषं तं न विज्ञानन्ध्यपण्डिताः ॥ ३ ॥ पादयोमुख्ययोः' 'पतया एकार्थ: पर्यवस्थितः । त्रिपु चान्यस्ततस्तासु द्वावुक्त्वा नीनथो "तचक्षु॑रे॒षहित 'वृक्षाॲन्मे मध्येऽवसानं त्रिभिस्समस्तैरपरैः एवं 'अधोन्न्वन्त्रा यत्रान्यथावसाने स्यात् तत्रार्थोऽपि च वादृशः । पुरण सर्वासु पादो "भर जायाचं 'हतैरिव १० धुक्षत तेऽबुकमस्तु प्रायेणार्थानुरूपतः । अभिव तु ऋचः ॥ २ ॥ शंसखिभिरा: १५ वदेत् ॥ ४ ॥ मुख्यतथाविधः ॥ ५ ॥ द्वि॒िता" सुख्यम शुकमुच्चरत् अरारणुः१५ ॥ ६ ॥ चतुष्पदासु परे । पदैः स्यात् त्रिमिरवापरेच ॥ ७ ॥ 'इन्द्रो मदाय वाधे" "नष्टं कर्मणा नशत् "" । अवश्येत् पादयोस्त्र मुख्ययोः छचिदन्यथा ॥ ८ ॥ 1 °वच्याम विश'; अर्धम° वि. २. चोंडवा' वि. ३. 'ये सूको. वि' भ'. ५. पद° वॅसम, ६-६, एकोऽर्थ: वेंसुभ. ७. व्ययोपसा' वि …', [; पुन उष्णीषु वि. ९-९ आधु (अ) शिप्लपिता विध' ऋ ६,४८, १३० ११. ऋ६६४८१ १२ ऋ ७,६६, १६. १३. ऋ८४२१. १४. विध'. १६ ऋ १०,९३, १५ १७३१,८१,१. १८. ऋ८,७०, ३. २९६५ ४-४. ता अपिज● ८. पुर उष्णिक्सु च वि १० दिवरि० वि मा. एवाः वि स. १५. पे १९. भपस्त्र विभ.