पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२४ ऋग्वेदे सभाष्ये काय नि दधिरे । अस्य पतने यनासौ पतति तस्मिन् आरोचमाना तनू सेवन्ते विद्वास ॥ ३ ॥ उ॒पउ॑प॒ हि व॑सो॒ो अग्र॒मेपि॒ त्वं य॒मयो॑रभवो वि॒भावा॑ । ऋ॒ताय॑ स॒प्त द॑धिषे प॒दानि॑ ज॒नय॑न् मि॒त्रं त॒न्वे॒षु॒ सायै ॥ ४ ॥ उ॒ह । व॒ोति॑ । अग्र॑म् । एपि॑ । त्वम् । य॒मयो॑ अ॒भव॒ । वि॒भाइयो । ऋ॒ताय॑ । स॒प्त । द॒धि॒िषे॒ । प॒दानि॑ । ज॒नय॑न् । मि॒त्रम् | त॒न्वै | सायै ॥ ४ ॥ उद्गीध० उप इति पष्टयर्थसम्बोधनविभक्तिरेपा । उपशब्दन चान सामर्थ्यात् सायप्रातस्सन्ध्ये उच्येते । हे यसो ! स्वेन ज्योतिषा सर्वस्याच्छादयित । बसुमन् वा सर्वस्य चसुभूत वा प्रशस्य वा अग्ने । उपस सायसन्ध्याया। उपस प्रातस्सन्ध्यायाश्च अग्रम् पूर्वम् हि यश्मात् एपि गच्छसि व्याप्रियमाण । त्वम् यमयो युग्मयो. परस्परवियुक्तयोरहोरात्रयो विभावा दासिमान् अभव भवसि । ऋताय यज्ञार्थम् सप्त पदानि सप्तसङ्ख्याकानि धिष्ण्यादिस्थानानि दविषे धारयसि मित्रम् आदित्यम् जनयन् उत्पादयन् । एकस्मादादित्यात् (?) । तन्वे' स्वायै पद्मम्यर्थे चतुर्थी । तन्व स्वाया स्वस्माच्छरीरात् । अझै "आदित्यजन्म 'मूर्धा भुवो भवति नक्तमग्निस्तत सूया जायत प्रातरधन्' ऋ १०,८८,६ ), 'स्वोमेन हि दिवि देवासो अनिमजोजनञ्छक्तिभो रोदसिप्राम् । तमू अकृण्वन् नेघा भुवे केस ओपधी पचति विश्वरूपा' ( ऋ 1' (ऋ १०,८८, १० ) इत्यादिल" श्रूयते ॥ ४ ॥ 4 बेङ्कट० सर्वस्या एवं उपस त्वम् अग्रम् एपि वासयित ११ | त्वम् अहोरायो अभव दीतिमान् ॥ | यज्ञार्थम् धारयसि सप्त स्थानानि" ऋतून जनयन् मिनम् देवम् स्वस्मात् शरोरात् ॥ ॥ ४ ॥ भ्रुव॒श्चक्षु॑र्म॒ह ऋ॒तस्य॑ गा॒गो॒पा भुवो॒ वरु॑णो॒ यद॒ताय॒ वेषि॑ । भुवो॑ अ॒पां नपा॑ञ्जातवेद॒ो भुर्गे दूतो यस्य॑ ह॒व्यं जुजो॑पः ॥ ५ ॥ | । | यत् । ऋ॒ताय॑ | वै । दू॒त । यस्य॑ । ह॒व्यम् । जुजो॑प ॥ ५५ ॥ भुव॑ । चक्षु॑ । म॒ह । ऋ॒तस्य || भुप॑ । अ॒पाम् । नपा॑त् । जा॒ात॒ऽने॒द॒ । भुन॑ [ अ ७ अ ६ व ३. व्याप्तान्तरिक्षा " यज्ञे उहीथर भुव भवसि । चक्षु । कस्य । मह भवसि च त्वमेव वरुण आदित्य कदा । स्योदकस्यादानायें पृथिवों प्रति वैषि १ वि' म'. ९ मारित मूको महत ऋतस्य यज्ञस्य | गोवा गोपयिता च भुव यत् यदा ऋताय उदार्थ भौमरसलक्षण- गच्छसि तदा । भुव भवसि च त्वमेव अपाम् स्ववि अ. २ "ति वि' म' 4 तमसि वि अ', ४ व्याप्ता वि स ५ यज्ञेन ६. विप्रियमाण मूको ७७ यमयो भूको, पूर्ति सायणानुसारिणी द्र ८, ९न्वै अवि. एप भाय्याश १०८,६ मन्त्रभाध्ये लेखकप्रमादात् सहिविष्टस्तत १२. वासयानः वि. १२ दिजिवि १००१०] इत | 13 इववि अ १४. "नान् वि शं. १५. तनदत्तम् विart १६. र वि.