पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८, मं ३ ] दशमं मण्डलम् उद्गीथ० योनि मुमोद मोदते सततम् शासकामत्वात् । वृषभ इवच ककुद्मान् अग्निविद्युदादित्यात्मना स्थित आहवनीयाद्याधारमेघमण्डले उन्नतत्वसामान्यात् चपिता, ककुमाश्च ज्वालभि तद्दुन्न ताभि । अस्रेमा प्रशस्तश्च । बत्स च नक्कोपसो सायप्रातराहुत्युपजीवनात् । उत्तश्चापमर्थो मन्त्रान्तरे - 'नक्कीपासा समनसा विस्पे' (ऋ १,११३,३ ), "नक्तोपासा वर्णमामेन्याने धापयेते शिशुमेकं समीचौ' ( ऋ १,९६, ५ ) इति । शिमौवान् हविवेहनदेवाह्नानादिकर्मवाथ भरावीर देवाह्वानादिशब्द सप्रयोजन करोति । अग्नि देवताति यज्ञे उद्यतानि उद्यमान् कर्मार्थमुत्साहान् कृण्वन् कुर्वन् स्वेषु आत्मीयेपु क्षयेषु निवासेषु साहवनीयाद्याधारेषु स्थित प्रथम सबैस्मादन्यस्माद् यागसाधनात् पूर्वम् जिगाति गच्छति कर्म प्रति । यागकर्मणि व्याप्रियत इत्यर्थ ॥ २ ॥ बेङ्कट० मोदते द्यावापृथिव्यो गर्भ उपभ क्युझान् उच्छ्रिततेजस्क बन्धकवजित वत्स ८ कर्मवान् शब्दायसे यज्ञ उद्यमनानि कृण्वन् आत्मीयेपु स्थानेषु प्रथम गच्छति ॥ २ ॥ आ यो मू॒र्धानं॑ पि॒त्रोरर॑न्ध॒ न्य॑ध्व॒रे द॑धिरे॒ सूरो॒ अर्णैः । अस्य॒ पत्म॒न्नरू॑प॒रव॑षु॒ा ऋ॒तस्य॒ योनौ॑ त॒न्नो॑ जुषन्त ॥ ३ ॥ आ । य । मू॒र्धान॑म् । पि॒त्रो । अर॑ब्ध | नि । अ॒ध्व॒रे । द॒धिरे॒ । सूरे॑ । अर्णं । अस्य॑ । पम॑न् । अरु॑षी । अव॑ऽबुभ्रा । ऋ॒तस्य॑ । योनौ॑नौ॑ । त॒न्व॑ । ज॒प॒न्त॒ ॥ ३ ॥ 1 उद्गीथ० य अनि मूर्धानम् मूर्धवत् प्रधानभूतम् अग्निमन्थनप्रदेशम् पिनो अग्नेर्मातापितृभूतयो भरण्योरवययम् आ अब्ध आङीपदये। रभिहिंसार्थ । ईपद्धिनस्ति । १° निर्मन्धनकाले दाहेन दग्धुं समर्थोऽपि सन् न दहतीत्यर्थो । वा य च अग्निम् अध्वरे यज्ञे नि दधिरे नियमेन धारयन्ति यष्टार | यश्चाभि सूर सूर्य । अप्पेकस्य सत अग्निविधुदादित्यात्मनारंवाभिधावस्थानात् । अर्ण अती च गन्ता हविरादाय देवान् प्रति सर्वत्र वा । तस्य अस्य भन्ने स्वभूता तन्य मूर्त्तय अभिविद्युदादित्यलक्षणा ज्वालालक्षणा वा आइवनीयादिलक्षणा था। कीदृश्य । अरुपी आरोचना अबुधा भशनवन्धना । "हविराहारावस्थिता इत्यर्थ " जुपन्त सेनन्ते । भक्षयन्ति सर्वयजमानहवपि इत्यर्थ | कावस्थिता सेवन्ते । उच्यते तस्य यज्ञस्य सम्बन्धिनि योनौ स्थान वेद्यारये । किंगुणविशिष्टे | पत्मन् पत्मनि पतन्ति गच्छन्ति उपविशन्स्यत्र देवता इति परम तत्र देवताऽऽसन वेदिस्थान इत्यर्थ ( अथवा तन्द इति द्वितीयान्तमेतत् | यथोक्ता मूर्ती सेवन्ते सर्वे यजमाना स्तुतिभिर्हविर्भिश्र ॥ ३ ॥ पेङ्कट द्यावापृथिव्यो मूर्धानम् स्वतेशोभिः आरभते । तस्य सुवीर्यस्य गमनस्वभाव तेजो यशेपु ६ मास्ति मूको ९. 1-9 मारित मूको. १. तु. ऋ १,११, ३० तु ऋ ८०७७४, ३ ५. व्यो वि ७. 'भ वि अ ८ सवि भ ११०. "झलोदेन वि. 11. दारावस्थो वर्ष रिसिइत्य° वि. पद्मनि म वि १३ पवि १४- तथ्य विभ'. ५. भवि मा ४०३ ४ मुमोद वि. नास्ति ि १२-१२० पद्मन्