पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १३३, म ७ ] नवम मण्डलम् ३१९७ चेङ्कट० यत्र ब्राह्मण पवमान ! छन्दसे हिता छन्दस्कृताम्' याचम् वदन अभिषत्राच्या युक्त सोमे देवें पूज्यते, सोमेन देवानाम् आनन्दम् जनयन् तन' इन्द्राय इन्दो ! परि सव इति ॥ ६ ॥ यत्र॒ ज्योति॒रज॑स्रं यस्मि॑लो॒के स॑हि॒तम् । तस्मिन् मा घेहि पवमानामृते॑ लोके अक्षत॒ इन्द्राय॑न्द्र॒ परि॑ सव ॥ ७ ॥ यत्र॑ । ज्योति॑ । अज॑स्रम् । यस्मि॑न् । लो॒क । स्वं॑ । हि॒तम् । तस्मि॑न् । माम् । धे॒हि॒ । प॒वमान॒ । अ॒मृते॑ । लोके । अक्षिते । इन्द्रा॑य । टन्ो इति॑ । पर।। , बैङ्कट० यन लोके अजाम् ज्योति यस्मिन् च लेके स्व आदित्याख्य ज्योति निहितम्, तस्मिन् इति स्पष्टम् ॥ ७ ॥ यत्र॒ राजा॑ वैवस्व॒तो यत्रा॑व॒रोधनं दि॒वः । यत्र॒मूर्य॒ह्वीराप॒स्तत्र॒ माम॒मृते॑ कृ॒षीन्द्रा॑येन्द॒ो परि॑ सन ॥ ८ ॥ यन्ने॑ । राजा॑ । वै॒त्र॒स्उ॒त । यत्र॑ । अ॒ऽरोध॑नम् । दि॒व । यत्र॑ । अ॒म् । य॒ह्नती । आप॑ । तत्र॑ । माम् । अ॒मृत॑म् | कृ॒धि॒ | इन्द्रा॑य । ह॒न्द्रो॒ इति॑ | पारे । स्रुव॒ ॥ , घेङ्कट० यन राना भवति चैवस्वत यन च अवरणद्धि आदित्यो भूतानि प्रवेशयति, यन्त्र च अमू महत्य आप विष्ठन्ति तन इति ॥ ८ ॥ पत्रनुकामं चरणं त्रिनाके रि॑दि॒ने दि॒वः । लो॒का यत्र॒ ज्योति॑ष्मन्त॒स्तत्र॒ माम॒मृते॑ कृ॒धोन्द्रा॑येन्द॒ो पर स्रव ॥ ९ ॥ यत्र॑ । अ॒न॒ऽक॒ामम् । चर॑णम् । त्रि॒ऽन॒के । त्रि॒ऽदि॑वे । दि॒व । लेवा । य | ज्योति॑ष्मन्त । तत्रै । माम् । अ॒मृत॑म् ॥ कृषि | इन्द्रीय | इन्दो इति॑ । परि । . ॥९॥ घे० य कामानुगुणम् चरणम् तृतीये नाके मृतीयस्था दिवि आादित्यस्य, यमच शेका ज्योति- युंकाः ॥ ९ ॥ यत्र॒ कामा॑ निमाश्च॒ यज॑ अ॒ध्नस्य॑ वि॒ष्टप॑म् । स्व॒धा च॒ यत्र तृति॑श्च॒ तन॒ माम॒मृते॑ कृ॒धीन्द्रा॑येन्द॒ो पारै स्रन ॥ १० ॥ यत्र॑ | कामा॑ । नि॒ऽका॒मा । च॒ । यत्रे | म॒ध्नस्य॑ । नि॒ष्टप॑म् । स्व॒धा । च॒ । यत्र॑ । तृप्ते॑ । च॒ । तत्र॑ । माम् । अ॒मृत॑म् । वृष | इन्द्रा॑य | [] दो इति॑ । परि ॥ यत्र व महत आदित्याय स्थानम् कम् च यत्र पेट० यत्र कामा व निकामा च विद्यते, तृप्ति न इति ॥ १० ॥ १. नास्ति वि. २२. अनय वि जनयन्तेवा' जनयन्तन्त्र वि ४. मारित वि. ३ कामानुकारण वि