पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१९६ ऋग्वेदे समाप्ये प॒र्जन्य॑वृद्धं महि॒प॑ तं सू॒र्य॑स्य दुहि॒ताभ॑रत् । तं म॑न्य॒र्वाः प्रस्य॑गृभ्ण॒न्तं सोमो॒ रस॒माद॑ध॒रिन्द्रा॑येन्द्र॒ो परि॑ि स्रव ॥ ३ ॥ प॒र्जन्य॑ऽवृद्धम् । म॒हि॒षम् । तम् । सूर्य॑स्य | दुहि॒ता । आ । अ॒भत् । तम् । ग॒न्ध॒र्वाः। प्रति॑। अ॒गृभ्ण॒न्। तम् । स । रसैम् । आ । अ॒द॒धुः । इन्द्रा॑य । ह॒न्द्रो॒ इति॑ । परि॑ र॒थ॒ ॥ वेङ्कट० पर्जन्यम् महान्यम् तम् सूर्यस्य दुहिता हूतयती' 'श्रद्धा व सूर्यस्य दुहिता' ( माश १२, ७, ३,११ ) इति वाजसनेयकम् 1 तमू दिन आहियमाणम् गन्धर्वाः प्रति गृहीतवन्तः प्रति- गृहीतं च तम् रसम् सोमे प्रत्यक्षैती आप अदधुः ॥ ३ ॥ [ अ ७, अ५ व २६. ऋ॒तं वद॑न्नृतयु॒म्न स॒त्य॑ बद॑न्त्सत्त्यकर्मन् । श्र॒द्धां वद॑न्त्सोम राजन् धात्रा सौम परिष्कृत॒ इन्द्रयेन्द्रो॒ परि॑ सत्र ॥ ४ ॥ ऋ॒तम् । वद॑न् । ऋ॒त॒ऽद्युम्न॒ । स॒त्यम् । वद॑न् । स॒त्य॒ऽकर्मन् । श्र॒द्धाम् । यद॑न् । सोम॒ । रा॒ज॒न् । धात्रा । सोम॒ परि॑ऽकृतः । इन्द्रा॑य | इ॒न्द्रो॒ इति॑ । परि॑ । स्रुच॒ ॥ ४ ॥ घेट० ऋतम् वदन्ते घोषमान ! सत्यम् वदन् सत्यवर्मन् ! श्रद्धाम् यजमानानाम् आत्मनोऽपेक्षिताम् वदन् सोम | राजन् ! यजमानेन सोम ! अलङ्कृतः ॥ ४ ॥ स॒त्यमु॑ग्रस्य बृह॒तः सं स॑वन्ति संवाः | सं य॑न्ति र॒सिनो॒ रसा॑: पुन॒ानो ब्रह्म॑णा हर॒ इन्द्रा॑येन्द्रो॒ परि॑ सत्र ॥ ५ ॥ स॒त्यग्ऽज॑ग्रस्य । बृ॒ह॒तः । सम् । स॒र॒न्ति॒ । स॒न्ऽस॒वाः। सम् । य॒न्ति॒। र॒सिन॑ः। रसा॑ः1पुना॒नः । ब्रह्म॑णा । हरे । इन्द्रा॑दा॑य | इ॒न्द्रो॒ इति॑ ॥परि॑। स॒त्र॒ ॥ ५ ॥ बेङ्कट० उद्गृह्णसत्यस्य" मद्दतः सोमस्य सम् सदन्ति 'संवाः, सम्यन्ति च रसवतः " रसाः । पूयमानः ब्राह्मणेन मन्त्रेण वा त्वं हरितवर्ण ! इति ॥ ५ ॥ इति सप्तमाष्टके पञ्चमाध्याये पड्विंशो वर्ग.' # यत्रे ब्रह्मा प॑वमान छन्द॒स्य॒ वच॑ चद॑न् । ग्राच्णा॒ सोमे॑ मह॒ीयते॒ सोम॑नान॒न्द॑ ज॒नय॒न्निन्द्रा॑येन्द॒ो परि॑ स्रव ॥ ६ ॥ यत्र॑ । ब्र॒ह्मा । प॒त्रमानं॒ । छ॒न्द॒स्या॑म् । वाच॑म् । वद॑न् । ग्रव्णः॑ । समे॑ । म॒ह॒ही॒यते॑ । सोमे॑न । आ॒ऽन॒न्दम् । ज॒नय॑न् । इन्द्रा॑य । इ॒न्द्रो॒ इति॑ । परि॑ । स्र॑थ॒ ।। १. वृनषतो वि अ २. क्षीरो अ, ३. "तेन न वि. सत्यस्य अ. ६-६. नास्ति वि. ↑ संखवा वि; संसर्व भ'. म. ८. नास्ति वि. ९-९, नास्ति भूको. ४-४, नास्ति वि. ५० उद्गुणैरूपस्य ७. रमावतो वि; रसतो वि ररवेगतो