पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७, अ ४, व १२ इन्द्र॑वजी प॑वते॒ गोन्यो॑घा॒ इन्द्रे सोम॒ः सह॒ इन्ध॒न् मदा॑य । हन्तु॒ रथे॒ो चाध॑ते॒ पर्य॑रा॑ती॒र्वरि॑वः कृ॒ण्वन् वृ॒जन॑स्य॒ राजा॑ ॥ १० ॥ इन्दु॑ । च॒जी । ए॒वते॒ । गोऽन्यो॑धाः । इन्द्र॑॑ । सोम॑ः । सह॑ । इन्द्र॑न् । मदा॑य । हन्त । रक्ष॑ः । बाध॑ते । परि॑ । अरा॑तीः । वरिवः । कृ॒ण्वन् । वृजन॑स्य । राजा॑ ॥ १० ॥ वेङ्कट० इन्दुः वाओ पवते गमनशील निधीनाप्ररससद्धात इन्दे सोमः चलकरं रसम् प्रेरयन् मदार्थम् । हन्ति रक्षः परि बाधते च शत्रुम् धनम् कृण्वन् बलस्य ईशिता ॥ १० ॥ 'इति सप्तमाष्टके चतुर्थाध्याये द्वादशो वर्गः ॥ ३१४० अध॒ धार॑या॒ मध्वा॑ च॒नस्ति॒रो रोम॑ पव॑ते॒ अति॑दुग्धः । इन्दु॒रिन्द्र॑स्य स॒ख्यं जु॑प॒णो दे॒वो दे॒वस्य॑ मत्स॒रो मदा॑य ॥ ११ ॥ अधि॑ । धार॑या । मध्वा॑ । पृ॒च॒नः । ति॒रः । रोम॑ । पत्र॒ते । अद्वैदुग्धः । इन्दु॑ः । इन्द्र॑स्य | स॒ख्यम् । ज॒षा॒णः | दे॒वः | दे॒वस्यै । म॒त्स॒रः । मदा॑य ॥ ११ ॥ वेङ्कट० इन्दु धारया मधुना सम्पयन देवान् पवित्र तिरस् कुर्वन् पवते प्रावदुग्धः। इन्दुः इन्द्रस्य सख्यम् सेवमानः देव: देवस्य मद्रकरः मदार्थम् पवते* ॥ ११ ॥ अ॒भि प्रि॒याणि॑ पयते पुन॒ानो दे॒वो दे॒वान्त्स्वेन रसैन पुञ्चन् । इन्दु॒र्घमा॑ण्य॒तु॒था वसा॑नो॒ दश॒ क्षिपो॑ अन्यत॒ सो अव्ये॑ ॥ १२ ॥ अ॒भि । प्रि॒याणि॑ । प॒वते । पुन॒नः । दे॒वः । दे॒वान् | स्वेन॑ । रमैन । पृ॒ञ्चन् । इन्दु॑ः। धर्मा॑णि । ऋ॒तु॒ऽथा । वसा॑नः । दश॑ | क्षिपेः । अ॒व्यत॒ । सानो॑नौ॑ । अव्ये॑ ॥ १२ ॥ येङ्कट प्रियाणि अभि पवते पूयमानः देवः देवान् स्वेन रसेन सम्पृश्चन् इन्दुः धारकाणि तेजसि कालेषु आच्छादयन् | तमिमं दश अगुल्य समुच्छूिते पवित्र गमयन्ति, गच्छन्ति वा तत्र धूयमानमिति ॥ १२ ॥ घृषा॒ा शोणो॑ अभि॒कनि॑क्रद॒द्गा न॒दय॑न्नेत पृथि॒त्रीमु॒त द्याम् । इन्द्र॑स्व व॒ग्नु आजौ म॑च॒तय॑न्नप॑ति॒ वाच॒मेमाम् ॥ १३ ॥ वृषा॑ । शोण॑ः । अ॒भि॒ऽकनि॑क्रदत् । गाः । नु॒दय॑न् । ए॒ति॒ । पृथि॒वम् । उ॒त । द्याम् । इन्द्र॑स्य॒ऽदव । अ॒व्रुः । आ । शृ॒ण्ने॒॑ । आ॒जौ । प्र॒ऽच॒तय॑न् । अ॒प॑ति॒ | वाच॑म् । आ । इ॒माम् ॥१३॥ चेट शोणवर्णः अभिशब्दायमान पन्ध्दमुत्पादयन् गच्छति पृथिवीम् अपि च ११. नास्ति मुको, २ २. नामित वि; दुधार विन्दुभारम वित वि ३. तेनिपवने ४. नारि वि. ५. भास्ति वि' ५९. ६. सम्हादिशब्दायमानः जि अ