पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मधर्म मण्डलम् स्तो॒त्रे । रा॒ये । हरि॑ः । अ॒र्षु । पुना॒नः । इन्द्र॑म् | मद॑ः । ग॒च्छ॒तु॒ । ते॒ | भरा॑य । दे॒वैः । य॒ाहि॒ । स॒ऽरथ॑म् । राधेः । अच्छे । यु॒यम् । पि॒त॒ । स्व॒स्तिभिः॑ । सदा॑ । नः॒ः ॥ ६ ॥ चेङ्कट० स्तोत्रे क्रियमाणे धनार्थम् हरिः अर्प पूयमानः इन्द्रम् मदः तव गच्छतु देवै: भागछ समानें रथमास्थाय अस्माकं धनार्थमिति ॥ ६ ॥ सङ्ग्रामार्थम् | सू ९७, मैं ७ ] ु प्र काव्य॑मु॒शनैव ब्रुत्राणो दे॒वो दे॒वानां॒ जन॑मा विवक्ति । महि॑त्र॒त॒ः शुचि॑बन्धुः पाव॒कः प॒दा रा॒हो अ॒स्ये॑ति॒ रेभ॑न् ॥ ७ ॥ प्र | काव्य॑म् | उ॒शना॑ऽइव | ब्र॒त्र॒णः । दे॒वः । दे॒वाना॑म् | जनि॑म । चि॑व॒क्त॒ । महि॑ऽव्रतः । शुचि॑ऽबन्धुः । पावकः । पदा। वहः | अ॒भि । ए॒ति॒ । रेमे॑न् ॥ ७ ॥ चेङ्कट० 'प्र प्रवीति अयमृपिः उशना इव हतोत्रम् ब्रुवाणः स्लोता देवानाम् जन्मानि 1 महाकमां दीप्तबन्धुः शोधक स्थानानि अभि गच्छति शब्द कुर्वन् वराह: वराहारः ( तु. या ५,४ ) सोमः । यह पादेन शब्दं कुर्वन् कश्चन 'वराद इति ॥ ७ ॥ म सास॑स्तु॒पये॑ म॒न्युमच्छ॒ामादस्ते॒ वृष॑गणा अयासुः । आ॒ङ्ग्यः॑ती॒ पव॑मानं॒ सखा॑यो दुर्मपै साकं प्र व॑दन्ति वा॒णम् ॥ ८ ॥ प्र | ह॒सास॑ः। तृ॒पल॑म् । म॒न्यु॒म् । अच्छ॑ । अ॒मात् । अस्त॑म् । वृष॑ऽगणाः । अ॒या॒सु॒ः । आ॒हु॒प्य॑म् । पव॑मानम् । सखा॑यः । दुःऽमषैम् । स॒कम् । प्र । ब॒द॒न्ति॒ । घृ॒ाणम् ॥ ८ ॥ बेङ्कट० प्रयान्ति शत्रुभिर्हन्यमाना. हंसरूपाः चा क्षिप्रकारिणम् अभिमन्तारं सोमं प्रति भयाद् यशगृहम् अमी घृषगणाः । स्तोत्राहम् पवमानम् सखायः दुर्मर्पम् शगुभिर्दुर्धरम् यज्ञे सह स्तुवन्ति शब्दायमानम् ॥ ८ ॥ स रहत उरुगाय जूति वृथा क्रीक॑न्तं मिमते॒ न गावः । प॒री॑ण॒सं कृ॑ण॒ते ति॒ग्मश॑ङ्गो दिवा॒ा हरि॒र्दह॑श॒ नक्त॑मु॒जः ॥ ९ ॥ सः । र॑ह॒ते । उ॒रु॒ऽशा॒ायस्य॑ | जूतिम् । वृथा॑ | क्रीके॑न्तम् । मि॒ते । न । गावः॑ । परी॑ण॒सम् । कृ॒ण॒ते । ति॒ग्मऽशृङ्गः | दिवा॑ | हरिः । दशे । नक्त॑म् । ऋ॒ब्र ॥९॥ घेङ्कट० सः वेगं करोति उरगमनस्याऽऽदित्यस्य गितां गति प्रति । तम् धनामेन गच्छन्तम् अन्ये गन्तारः न परिच्छिन्दन्ति स महसेजः कुरते तीक्ष्णगृहः सोऽयम् अन्तरिक्षे दिया इरितवर्णः हृदय राम्रोः ऋजुगामी विस्पष्ट इति ॥ ९ ॥ ३३. भवगाही म ४. स्टोगई कि भ ७. नारित रि* भ. ११ काव्यरिशेज वि. २.२ परादहरः वि १ ५ मिम्म यि'. ६. ऋजु विवि.