पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ९५ मे २ ] रुपम मलम् कनैक्रन्ति । हरि॑ । आ । सु॒ज्यमा॑न । सीदैन् । वन॑स्य । ज॒ठरे॑ । पु॒न॒ान । नृभि॑ । य॒तः । कृ॒णते॒ । नि॒ ऽनज॑म् । गा । अत॑ । म॒ती | ज॒नयत | स्व॒धामे॑ ॥ १ ॥ चेष्टुट० प्रस्कण्व | शब्दायते हरि सृज्यमान | आकार पूरण | सौदन् कलशस्य जठरे पूयमान । ऋत्विरिभ यत करोति क्षात्मनो रूपम् गा पथ भाच्छादयन् । भस्मै सोमस्य स्तुती स्तोतार । जनयत इविभि सई ॥ १ ॥ १ २ हरि॑: सृजानः प॒थ्या॑मृ॒तस्येय॑ति॒ वाच॑रि॒तेन॒ नाम॑म् । दे॒वो दे॒वानां॒ गुहा॑नि॒ नाम॒ाविष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे॑ ॥ २ ॥ । हरि । सू॒जा॒न । प॒थ्या॑म् | ऋ॒तस्य॑ | इय॑ति॑ि | वाच॑म् | अ॒रि॒ताऽईव | नाव॑म् । दे॒व । दे॒वाना॑म् । गुह्यनि । नाम॑ । आ॒वि 1 कृ॒णोति॒ । ब॒र्हिषि॑ । प्र॒ऽाचे॑ ॥ २ ॥ वेङ्कट० हरि सृज्यमान यज्ञस्य पथि भवाम् प्रेरयति वाचम् यथा नाविक प्रेरयति नावम् । देव देवानाम् गुह्यानि शरीराणि आदि करोति यज्ञे प्रवचे स्तोत्रे ॥ २ ॥ अ॒पामि॒रेर्मय॒स्ततु॑री॒णाः प्र म॑नी॒षा ई॒र॑ते॒ सोम॒मच्छ॑ । नम॒स्यन्ती॒रुप॑ च॒ यन्ति॒ सं चा र्च निशन्त्युश॒तीरु॒शन्त॑म् ॥ ३ ॥ अ॒पाम्ऽदैव । इत् । ऊ॒र्मय॑ । तराणा | अ | मनीषा | ई॒र॒ते॒ । सोम॑म् । अच्छ॑ । न॒म॒स्यन्ती । उप॑ । च॒ । यन्त । सम् । च॒ । आ । च॒ । वि॒श॒न्ति॒ । ज॒शवः॑ । उ॒शन्त॑म् ॥ ३ ॥ वेट० अपाम् इव ऊर्मय स्वरमाणाप्र ईश्यन्ति स्तुती सोमम् प्रति । पूजयत्य वा सोमम् उप यन्ति, सम् च यन्ति, तत आ विशन्ति च कामयमाना कासयमानम् ॥ ३॥ 5 तं म॑मृ॒ज॒ानं म॑हि॒षं न साना॑वि॒शुं दु॑ह॒न्त्य॒क्षणै गिरि॒ष्ठाम् । तं वा॑नशा॒ानं॑ म॒तय॑ः सचन्ते वि॒तो नि॑ति॒ वरु॑णं समु॒द्रे ॥ ४ ॥ ३१५९ तम् । म॒र्मृज्ञानम् । म॒हि॒षम् । न । सानो॑ । अ॒शुम् । दु॒ह॒न्ति॒ । उ॒क्षण॑म् । गरि॒ऽस्थाम् । तन् । वा॒व॒शा॒नम् । म॒तये॑ । स॒च॒न्ते॒ । त्रि॒त । वि॒भुर्ति॒ । अरु॑णम् । स॒मु॒द्रे ॥ ४ ॥ घेङ्कटतम् परिचर्यमाणभू महिवम् इव सानी वर्तमानम् अशुम् दुहन्ति सेवारम् भावसु स्थितम् । तम्र कामयमानम् स्तुतयः सेवन्ते । त्रिस्थान 'इन्द्र एनम् निभर्ति वारके' शत्रूणाम् अन्तरिक्ष ॥४ ८ १. पूज्यमान विस २. स्तुति मूको, ३. सोनि म ४. इरि भूको, ५, अमोवि का. माण विभ', 'माण वि. ७ पूराना दि, पूरयन्स्य विभ C स्वस्थानान वि अ. ९ भारक वि म. ६.