पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ ऋग्वेद सभाप्ये । न । रथै | भुज॑नानि || दे॒वेषु॑ । यश॑ । मता॑य । भूप॑न् । दक्षय | राय । पुरु॒ऽभूप॑ | नव्य॑ ॥ ३ ॥ परि॑ । यत् । ह॒वि । काव्या॑ो । भर॑ते । शूरे [ अ ७, अ ४, व ४. वेङ्कट० पार गच्छति यदा कविकर्माणि कवि सोम शत्रूणा बाधक रथ यथा सामामि- काणि भूतानि परियाति तद्वत् तदा देवेषु स्थितम् धनम् मर्ताय भावयितुमिच्छन् धनस्य वृद्धवर्धे बहुषु यज्ञभवनेषु स्तोतव्य भवति ॥ ३ ॥ श्रि॒ये जातः श्रि॒य आ निरि॑याय॒ श्रियं वयो॑ जरि॒तृभ्यो॑ दधाति । थियं॒ वसा॑ना अमृत॒त्वमा॑य॒न् भव॑न्ति स॒त्या स॑मि॒था मि॒तयो॑ ॥ ४ ॥ श्रि॒ये । जा॒ात । श्रि॒ये । आ । नि । इ॒या॒ाय॒ | श्रिय॑म् | चय॑ । ज॒रि॒तृऽभ्य॑ । द॒धाति॒ । श्रिय॑म् । वसा॑ना । अ॒मृत॒ऽत्वम् । आ॒य॒न् । भर॑न्ति । स॒त्या | स॒म्या | मि॒तौ ॥ ४ ॥ बेट० थियेनात सोम यर्थमेव अशुभ्य भाभिमुख्येन निर गच्छति । निर्गतश्च स श्रियम् जीवितम् च स्तोतृभ्य दधाति । ताम् श्रियम् घसाना जरिवारो न म्रियन्ते । भवन्ति सत्यानि युद्धानि मितगमने सोमे । न पराजीयम्त' इति ॥ ४ ॥ उप॒मूर्ज॑म॒भ्यर्पाश्वं॑ गा॒ामु॒रु ज्योति॑ः कृणु॒हि॒ मस दे॒वान् । विश्वा॑नि॒ हि सु॒पा तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से मोम॒ शत्रून् ॥ ५ ॥ । इष॑म । ऊर्ज॑म् । अ॒भि । अ॒र्षु । अ॒श्व॑म् | गा॒म् | उ॒रु | ज्योति॑ । कृ॒णुहि॒ । मन्ति॑ । दे॒वान् । नि॒िश्वा॑नि । ह्रि । सु॒ऽसौ । तानिँ । तुभ्य॑म् | पन॑मान | बाध॑से । सोम॒ । शत्रून् ॥ ५ ॥ । दि वेङ्कट० अन्नम् रसम् अभि गमय, गाम् अश्वम् च 1 उरु “च ज्योति कृणुहि विश्वानि हि तानि रक्षांसि तव सोम अनायासेनाऽभिभवितु" शक्यानि | पवमान शत्रून् इति ॥ ५ ॥ " इति सप्तमाष्टके चतुर्थाध्याये चतुर्थी वर्ग १२ ॥ [९५ ] "प्रस्कण्य काण्व ऋषि | पवमान सोमो देवत। निष्टुप् छन्दः । १. यथा २. कवि कमाण विथ' यज्ञाइवनेषु वि ८. ६ थियसमे वि दातति दि ९ परिजीयत वि पराजीयत वि. वि. म. १२-१२. नारित भूको कनि॑क्रन्ति॒ हरि॒रा सृज्यमा॑न॒ः मोद॒न् धन॑स्य ज॒ठरै पुना॒नः । नृभि॑र्य॒तः कृ॑णु॒त नि॒णि॑नं॒ गा अततो॑ म॒तीज॑नयत स्व॒धाभि॑ ॥ १ ॥ तर्पय च देवान् । बाधसे सोम | ३ सोम को. ४-४ धनमत्ता विभ, धनमतीय ७ निर्मच्छतश्च वि १ १० १० जो कृ° वि भ'. ८. ददाति वि ११. नायासेनानी