पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ९० मे १ ] नवर्म मण्डेलम् चेङ्कट० सम्भजन्' शत्रुभिरनभिगत अभि गच्छ यज्ञम् | इन्द्राय सोम | उत्रहा पवस्व | देहि महद् बहुभि. स्पृहणीयं धनम् । सुवीर्यस्य धनस्य वयम् पतय स्याम इति ॥ ७ ॥ ' इति सप्तमाष्टमे तृतीयाध्याये पञ्चविंशो वर्ग.३ ॥ [१०] वसिष्ठो मैत्रावरुणिऋषि | पवमान सोमो देवता । त्रिष्टुप् छन्द प्र ह॑न्वा॒नो ज॑नि॒ता रोद॑स्य॒ो रथो॒ो न वाजं॑ सनि॒ष्यन्नेयासीत् । इन्द्रं॒ गच्छ॒न्नायु॑धा स॒शिशा॑नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा॑नः ॥ १ ॥ 1 प्र । हि॒न्वा॒ानः । ज॒नि॒ता । रोद॑स्यो । रथ॑ । न । वाज॑म् । स॒नि॒ष्यन् । अ॒या॒स॒त् । इन्द्र॑म् । गच्छ॑न् । आयु॑धा | स॒मूऽशिशा॑न । निश्वा॑ | वसु॑ । हस्त॑योः । आ॒ऽदधा॑नः ॥ १ ॥ रथ इव युद्धम् सनिष्यन् इन्द्रम् गच्छन्, आयुधानि च तीक्ष्णीकुर्वनू, विश्वानि च धनानि स्तोतॄणाम् हस्तयो• आदधानः ॥ १ ॥ ४ वेङ्कट० वसिप्ट । प्र गच्छति प्रेर्यमाण जनयिता द्यावापृथियो अ॒भि वि॑िपृ॒ष्ठं घृष॑णं वयो॒धामा॑द्भूपाण॑मवाबशन्त॒ वाः । बना वसा॑नो॒ वरु॑णो न सिन्धून् विर॑त्न॒धा द॑यते॒ वार्या॑णि ॥ २ ॥ अ॒भि । त्रि॒ऽपृ॒ष्ठम् । वृष॑णम् । व॒य॒ ऽधम् । आ॒गृ॒पाणा॑म् अ॒न॒श॒न्त॒ । वाणी॑ । वना॑ । बसा॑न. । अरु॑णः । न । सिन्ध॑न् । वि। र॒त्ऽधा । दयते । वार्याणि ॥ २ ॥ वेङ्कट० अभि कामयन्ते त्रिपृष्ठम् निपवणम् वृषणम् अन्नस्य दातारम् स्तोतॄणाम् स्तुतयः | उदकानि भाच्छादयन् वरुणः इव सिन्धून विविध प्रयच्छति रखाना दाता चरणीयानि धनानि ॥ २ ॥ शूर॑ग्राम॒ः सर्व॑वीर॒: सहा॑वा॒ाजे पवस्व॒ समि॑ता॒ धना॑नि । ति॒ग्मायु॑धः ति॒प्रध॑न्वा स॒मत्स्वपळ्हः स॒ह्वान् पृत॑नासु शत्र॑न् ॥ ३ ॥ 4 । शूर॑ऽप्रामः | सर्वेऽवीर | सहा॑वान् । जेता॑ । प॒रस्व॒ । सनि॑ता । धना॑नि । ति॒ग्मऽआ॑यु॒धः । क्षि॒प्रऽध॑न्वा । स॒मनु॑ | अपळ्ह । स॒ह्वान् | पृत॑नासु | शत्रून् ॥ ३ ॥ येङ्कट० शुराण धीराणां सङ्घो यस्य विद्यते सः शूरभाम ! सर्वे पोराध भस्य भवन्ति । सहनवान् जेता पथरव सम्भक्त्ता शत्रुधनानि तिग्मायुध क्षिप्रधनुष्क युद्धेषु असोदा अभिभवन् सेनासु शत्रून ॥ ३ ॥ उ॒रुम॑व्यूति॒रभ॑यानि कृ॒णन्त्स॑मीच॒ने आ प॑त्रस्वा॒ पुरे॑धी । अ॒पः सिपा॑सन्नु॒षस॒ः सर्गाः स चि॑िक्रदो म॒हो अ॒स्मभ्नँं वाजा॑न् ॥ ४ ॥ २. नास्ति वि. ३०३. नास्ति मूका. ४. 'ब्यौ विन 9 पवस्वशवान संभ वि. ५. प्रग विभ. १. शो मुको ऋ-१०