पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३११८ ऋग्वेद सभाध्य मधु॑पृष्ठं घोरम॒यास॒मश्वं॑ रथे॑ युञ्जन्त्युरुचक्र ऋष्वम् | स्वसा॑र ई॑ जा॒मयो॑ मर्जयन्ति॒ सना॑भयो वा॒जिन॑मूर्जयन्ति ॥ ४ ॥ [ अ ७, अ ३, व २५. मधु॑ऽपृ॒ष्टम् । ध॒रम् । अ॒यास॑म् । अव॑म् | रथे॑ । यु॒ज्म॒न्ति॒ । उ॒रु॒ऽच॒क्रे | ऋ॒ष्वम् । स्वसा॑र । ई॒म् । जा॒मये॑ । मर्जयन्ति॒ | सना॑भय । वा॒जिन॑म् | ऊ॒र्जयन्ति॒ ॥ ४ ॥ वेङ्कट० मधुयुक्तपृष्ठम् घोरम् गमनशीलम् अश्वम् रथे युञ्जन्ति महाचके दर्शनीयम् । समिमम् एकमात् पाणेरुत्पना अड्गुलय मर्जयन्ति | 'तदेवाह - धड्गुल्यो बलिन सोमं मरिन कुर्वन्तीति ॥ १ ॥ चतंत्र ई घृतदुईः सचन्ते समाने अ॒न्तर्धरुणे निप॑ताः । ता इ॒मप॑न्ति॒ नम॑मा पुन॒ानास्ता है वि॒श्वत॒ः परि॑ पन्ति पूर्वीः ॥ ५ ॥ । चत॑स्र । ईम् । घृ॒त॒ऽदुह॑ । स॒च॒न्ते॒ । स॒ाने । अ॒न्त । ध॒रुणै | निस॑त्ता | ता । इ॒म् । अ॒र्प॑न्ति॒ । नम॑मा | पुन॒ना । ता । इ॒म् वि॒श्वत॑ । पर । स॒न्ति॒ । पूर्वी ॥ ५ ॥ वेङ्कट० चतझ एन घृतक्ष्य दोग्यो गाव. | सेवते समाने धारकेऽन्तरिक्षे अन्त निषण्ण्णा । ता एन गच्छन्ति इविषा शोधयन्त्य ता पुन सर्वत परि भवन्ति प्रला † * ॥ ५ ॥ वि॒ष्टुम्भो दि॒वो ध॒रुणैः पृथि॒व्या विश्वा॑ उ॒त पि॒तयो हस्तै अस्य । अस॑त् त उत्सौ गृणते नि॒युत्वा॒ान् मध्य अंशुः प॑वत इन्द्रि॒याय॑ ॥ ६ ॥ 1 वि॒ष्ट॒म्भ । दि॒य । ध॒रुण॑ । पृथि॒व्या विश्वा॑ उ॒त वि॒तये॑ । हस्ते । अ॒स्य॒ । अस॑त् । ते॒ । उत्स॑ । गृ॒ण॒ते । नि॒युत्वा॑न् | मध्ये॑ । अंशु । ए॒व॒त । इ॒न्द्रि॒याय॑ ॥ ६ ॥ वेङ्कट० 'सोमो दिव विष्टनाति, भारयति च पृथिवीम्, सर्वा अपि च प्रजा अस्य हस्ते + भवन्ति । उत्स स्तुवते अश्ववान । सोइय भवति तुभ्यम् उत्स उत्सरन्यस्मात् कामा शमष्टमात्रो भवति' इति इति । सोऽयम् मध्य रस पवते इन्द्रियं जमयितुम् | 'अशु यास्क ( २,५ ) ॥ ६ ॥ च॒न्वन्नवा॑तो अ॒भि दे॒ववी॑ति॒मिन्द्रा॑य सोम वृत्र॒हा प॑वस्त्र | श॒ग्ध म॒हः पु॑रुच॒न्द्रस्य॑ ग॒यः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥ ७ ॥ च॒न्वन् । अवा॑त । अ॒भि । दे॒वयो॑तिम् 1 इन्द्रा॑य । स॒ोम॒ ॥ वृत्र॒ऽहा । प॒वस्व॒ । श॒ग्धि] | म॒ह । पुरुच॒न्द्रस्यै | रा॒य | मुजीर्य॑स्य । पत॑य । स्या॒ाम॒ ॥ ७ ॥ 1.नानिवि २-२. नाहित त्रि ↑ अ मूको ४ उत्सरस्यन्मनु भ', 'नयमान् वि. रमवि 44 को भत्रि. प्रश्ना मूको ५ कामान् वि भ ३-३ नास्ति वि. इ. मोदिमा