पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७ अ ३, व १ इ॒मृर्जो पत्रमानाम्य॑र्प॑सि श्ये॒नो न सु॑ क॒लशे॑षु सीदसि । इन्द्रा॑य मा मध॒ो मद॑ः सु॒तो दि॒त्रो वि॑ष्ट॒म्भ उ॑प॒मो वि॑िचक्षणः ॥ ३५ ॥ इष॑म् । ऊर्ज॑म् प॒मान॒ । अ॒भि । अर्प॑सि॒ | श्ये॒न । न । वसु॑ । क॒लशे॑षु॒ । सी॑द॒स । इन्द्रा॑य । म | म । म | सु॒तः । दि॒त्रः । वि॒ष्टुम्भः । उपम | वि॒िचक्षणः ॥ ३५ ॥ चेङ्कट अन्नम् रसम् पवमान ! अभि क्षरसि इथेनः इव कुलापेषु कलशेषु सौदसि । इन्द्राय मदुकरः मदहेतु मदः अभिपुत. धुरोकस्य उपभोयमानः विष्टम्भः विद्रष्टा | 'स्थूर्णव जनाँ" उपमित्' ( ऋ १, ५९, १ ) इत्युक्तम् ॥ ३५ ॥ 1

  • इति सप्समाष्टके तृतीयाध्याये अष्टादशो धर्म * ॥

३१०८ स॒प्त स्त्रमा॑रो अ॒भि मा॒ातर्ः शिशुं न जज्ञानं जेन्यं॑ विप॒श्चित॑म् । अ॒पां ग॑न्ध॒र्वे॑ दि॒व्य॑ नृ॒चक्ष॑से॒ सोमं॒ विश्व॑स्य॒ भुव॑नस्य रा॒जये॑ ॥ ३६ ॥ । स॒प्त । स्वसा॑र । अ॒भि । मा॒तर॑ । शिशु॑म् | नव॑म् | ज॒ज्ञानम् । जेन्य॑म् । त्रि॒िप॒ ऽचित॑म् । अ॒पाम् । ग॒र्य॑म् । दि॒व्यम् । नृ॒ऽच॒क्ष॑सम् । सोम॑म् । विश्व॑स्य । भुव॑नस्य । जसै ॥ ३६॥ वेङ्कट० राप्त स्वयं सरन्त्य अभि गच्छन्ति नद्यः* शिशुम् नवम्रै जायमानम् जयशीलम् विपश्चितम् अगम् मध्ये वर्तमानम् गन्धर्वम् दिवि भवम् नृणां द्वष्टारम् सोमम् सर्वस्य भुवनस्य विराजनार्थमिति ॥ ३६ ॥ ईशान इ॒मा भुव॑नानि॒ चीयसे युजान इ॑न्दो ह॒रिः सुप॒पः । तास्ते॑ क्षरन्तु॒ मधु॑मद् घृ॒तं पय॒स्तये॑ व्र॒ते सो॑म तिष्ठन्तु कृ॒ष्टय॑ः ॥ ३७॥ ईशा॒ान । इ॒मा । भुरे॑नानि । वि । यसै | यु॒जानः | इ॒न्द्रो॒ इति॑ । ह॒रित॑ः । सु॒ऽप॒ण्ये॑ः । ताः । ते॒ । ्यर॒न्तु॒ । मधु॑ऽमत् । घृ॒तम् । पय॑ व्र॒ते । सोम॒॒ । ति॒ष्ठ॒न्तु । कृ॒ष्टये॑ ॥ ३७॥ घट० ईश्वरी भवन इमानि भुवनानि मध्येन गच्छसि योजयन् इन्दो रथे श्रवाः सुपतनाः । ता सब स्त्रभूता क्षरन्तु मधुमत् घृतम् पद च तव कर्मणि सोम | तिष्ठन्तु मनुष्याः | ३७॥ 1 सं नृ॒चक्ष असि सोम वि॒श्वत॒ः पच॑मान घृ॒पभ॒ ता वि धवसि । मन॑ः पवस्य॒ वसु॑म॒द्धिर॑ण्यवद् व॒यं स्या॑म॒ भुव॑नेषु जीवसै ॥ ३८ ॥ जनान् यूको. २२. मास्ति भूको, ६.अअयमान वि. ३.वरं वि. ४. यः स्तुति वि भ. ५ नला ७ जनशील वि.