पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८६, मं ३२ ] नवमं मण्डलम् 1 प्र । रे॒भ । ए॒ति॒ । अति॑ । वार॑म् अ॒व्यय॑म् । वृषा॑ । वने॑षु । अने॑ । च॒त । हरे॑ । सम् । ध॒नय॑ । इ॒न॒शाना । अनुपन | शिशुम | डन्त | म॒तये॑ । पनि॑प्नतम् ॥ ३१ ॥ चेङ्कट० प्र अति ग छते' शब्द हुन् 'वालम् अमियम्रपा उदकेषु अव मन्जूति हरि | सम् स्तुचन्ति ध्यावार कामयमाना शिशुभ् लिइन्ति स्तोतार शब्द कुणम् ॥३१॥ ससूर्य॑स्य र॒श्मिभिः॒ परि॑ व्यत॒ तन्तु तन्वा॒नस्तं॒ यथा॑ वि॒दे । नय॑न्नृ॒तस्य॑ प्र॒शिपो॒ो नय: पति॒र्जनो॑ना॒मुप॑ याति निष्कृतम् ॥ ३२ ॥ स । सूर्य॑स्य | र॒श्मिऽ । पर। व्य॒ । तन्तु॑म् । स॒न्वा॒न । नि॒ऽवृत॑म् | यथा॑ । नि॒दे । नय॑न् । ऋ॒तस्य॑ प्र॒शिप॑ । नयसो | पनि । जनी॑नाम् । उप॑ । य॒ाति॒ । नि॒ ऽकृतम् ॥३२॥ चेङ्कट ससूर्यस्य माभ परि वैष्टयत्ति आत्मानम् यज्ञम् तन्वान सम्मैदे या नितम् यथा जानाति । नयन् सत्यस्य यनमानस्य प्रशासनानि नवतराणि आत्मान तस्माभिमत साधयन् पनि जातानाम् उर याप्त स्थानम् ॥ ३२ ॥ राजा सिन्धूनां पते॒ पति॑ ऋ॒तस्य॑ याति प॒थिभिः॒ कनि॑क्रदत् । स॒हस्र॑वार॒ परि॑ पिच्यते॒ हरि॑ पुनानो राचै ज॒नय॒न्नुपा॑वसुः ॥ ३३ ॥ राजा॑ । सिन्ध॑नाम् । पु॒ग्ने॒ । पनँ । दि॒व । ऋ॒तस्य॑ । यति॒ । प॒थिऽभि॑ । कनि॑क्रदत् । स॒इन॑ऽधार । परि॑ । मि॒च्य॒ते । हारै । पुना॒न । नाच॑म् | ज॒नय॑न् | उप॑ऽननु ॥ ३३ ॥ चेङ्कट सिधूनाम् रात्रा पवते । दिव पति यशस्य याति मार्ग शब्द चुन् । बहुधार परि सिध्यने हर पूयमान वाचम् जनयन् उपगतधन ॥ ३३ ॥ । पव॑मान॒ मन नसि॒ सूरो न चि॒त्रो अव्य॑यानि॒ पय॑या । गभ॑स्तिपूतो॒ नृभि॒रद्र॑भिः सु॒तो म॒हे नाजा॑य॒ धन्य धन्यसि ॥ ३४ ॥ पमान | महिं । अर्ण सून | चि॒त्र । अव्ययानि | पव्य॑या । गर्मलिड्नु । नृऽभि॑ि । अभि सुत | मुद्दे | वाजा॑य । धन्या॑य । धे॒न॒मि॒ ॥ ३४ ॥ वेङ्कट० पवमानः | मद्दकम् विधावसि सूत्र "चायनीय अविमपानि पवित्राणि | बहुत ऋरिवरिभ मावभिश्च अभिउत महते समामाय धनहिताय गच्छसि ॥ ३४ ॥ १ यच्छवि ३ मास्ति नि वि. ७ ७. पाय-यो को ४ प्रकाशा वि स!, मय निविभ ८ कि ३१०७ २-२- प्रतिपालमपि ५.वि का 'मानदा वि. बहुवि विपर्या १ मास्ति