पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ ७, अ ३, द ११. ३०९८ ऋग्वेदे सभाष्ये ऊ॒र्ध्व । ग॒न्ध॒र्ध्व । अधि॑ । नाके॑ । अ॒स्था॒त् । विश्वा॑ । रू॒पा । प्र॒ति॒ऽचक्ष॑ण । अ॒स्य॒ । भा॒नु । शु॒क्रेण॑ । शो॒ोचिषा॑ । नि । अ॒चो॒ौत् । प्र । अ॒रू॒स्च॒त् । रोद॑सी॒ इति॑ । मा॒तरा॑ । शु॒च ॥ २ बेट० रुव रश्मीना धारयिता आादित्ये ( तु या २,१४) अधि तिष्ठति | विश्वानि रूपाण प्रतिपश्यन् अस्य गन्धर्वस्य भानु ज्वलता तेजसा विद्योतते । प्र रोचयति द्यावापृथिन्यौ निर्मायौ शुचि | भानु सोम ॥ १२ ॥ "इति सप्तमाष्टके तृतीयाध्याये एकादशी वर्ग ५ भ [ ८६ ] शानाम् अकृष्टा माथा ऋषय, एकाढइयादिविंश्यन्तानां सिकता निवावरी, एकविंश्यादि विश्यन्तानां वृक्षयोऽजा एकत्रिंश्यादिचत्वारिंश्यन्तानाम् अकृष्टमाषादयस्त्रय, एकचत्वारिंश्यादिपञ्चचत्वारिंश्यन्ताना भौमोऽनि अन्त्याना तिसूर्णा गृत्समद शौनक | पवमान सोमो देवता जगती छन्द | 44 अ त॑ आ॒शवः॑ः पवमान ध॒ीजवो॒ो मदा॑ अर्पन्ति रघुजा इ॑व॒ त्मनः॑ । दि॒व्याः सु॑प॒र्णा मधु॑मन्त॒ इन्द॑वो म॒दिन्तमास॒ परि॒ कोश॑मासते ॥ १ ॥ प्र । ते॒ । आ॒शय॑ । प॒त्र॒मा॒ान॒ । ध॒ऽजने॑ | मदा॑ अ॒र्य॑न्ति॒ । घुजा इईव | मनो । दिव्या । सु॒ऽप॒र्णा । मधु॑ऽमन्त । इन्द॑व । म॒दिन्ऽत॑मास । परि॑ । कोच॑म् । आ॒स॒ते॒ ॥ १ ॥ घेङ्कट० अन कात्यायन. - “प्र तेऽष्टाचत्वारिंशदृत्रिगणा दशर्चा भष्टा भाषा प्रथमे, सिकता निवावरी द्वितीये, पृश्नयोऽजास्तृतीये, जयश्चतुथ, अनि पञ्चात्त्या गृत्समद " ( अ २,९,८६) इति । प्र गच्छन्ति तव ध्याता पवमान | मनसा तुल्यवेगा मदा रघुजा इव शात्मनैव । उघोरवाजाता युवानोऽवा लघुजा । दिव्या सुपतना मधुमन्त उपविशन्ति कलशम् इति ॥ १ इन्दव मादयितृतमा परि प्र ते मासो मदिरास आशवोऽसृ॑त॒रमा॑सो यथा पृथ॑क् । धे॒नुर्न व॒त्सं पय॑स॒ाभि व॒जिण॒मिन्द्र॒मिन्द॑वो मधु॑मन्त ऊ॒र्मयः ॥ २ ॥ प्र । ते॒ । मदा॑स । म॒द॒रास॑ । आ॒ | अस॑क्षत | रस | यथा॑ । पृथ॑क् । धे॒नु । न । व॒त्सम् । पय॑सा । अ॒भि 1 व॒ज्रिण॑म् । इन्द्र॑म् | इन्देव | मधुऽमन्त | उ॒भैये ॥ २ ॥ येइट० प्र सृज्यन्ते तव मंदा भद्रकरा अभि गच्छन्यि वत्रिणम् इन्द्रम् इन्दव व्याप्ता अश्वा इव पृथक् धेनु इव बत्सम् पयसा मधुमन्त ऊर्मय सोमा ॥ २ ॥ विश्वा मूको १० भानु मूको ३ चयदिति वि. ४. नारित भई, सोम वि, सोमो वि ५५. नास्ति मुको, यति विभ ७ युवा विका