पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छू ८५, म ९ ] भवम मण्डलम् घे० पवमान त्वम् अभि गमय सुवीर्यम् विस्तीर्णम् गोमागंम् मदय गृहमा सर्वत पृथुतमम् । मा कश्चिद् अस्माकम् अस्य कर्मण परिभरको हिंसाया ईश्वरो भवतु । इन्दो | जयेम त्वया सर्व धनम् ॥ ८ ॥ अधि॒ द्याम॑स्थाद् वृष॒भो रि॑चक्षणोऽरु॑रुच॒द् वि दि॒वो रो॑च॒ना क॒नः । राजा॑ प॒विन॒मत्ये॑ति॒ रोरु॑द् दि॒वः पीयूपै दुहते नृचक्षु॑सः ॥ ९ ॥ अधि । द्याम् । अ॒स्या॒ात् । वृष॒भ । वि॒िचक्षण | अरुचत् । वि | व | रोच॒ना | कृषि राजा॑ । प॒वित्र॑म् । अ॒ने॑ । ए॒ति । रोरु॑वत् । दे॒व । यूप॑म् । दु॒ह॒ते । नृ॒ऽचक्ष॑सः॑ ॥ ९॥ चेङ्कट० अधि तिष्ठति द्याम् इभ विद्रष्टा व रोचयति च दिन नक्षनादीनि कवि । राजा पवित्रम् च अति गच्छति शब्दायमान | दिव सार रसम् दुहुने नृणा द्रष्टार सोमा ॥ ९ ॥ दि॒नो नाके॒ मधु॑जिह्वा अस॒श्रतो॑ वे॒ना दु॑ह॒न्त्यु॒क्षणँ गिरि॒ष्ठाम् । अ॒प्सु द्र॒प्सं वा॑वृधा॒ानं॑ स॑मु॒द्र आ सिन्धो॑रू॒र्मा मधु॑मन्तं प॒वित्र॒ आ ॥ १० ॥ दि॒व । नाके । मधु॑ऽजिह्वा । अ॒स॒श्वत॑ । दे॒ना । दु॒ह॒न्ति॒ । उ॒क्षण॑म् । गि॒रि॒ऽस्थाम् । अ॒प्ऽसु । द्र॒प्सम् । व॒नृ॒धानम् । स॒मु॒द्रे । आ । सिन्ध । ऊ॒र्मा | मधु॑ऽमन्तम् । प॒वित्रे॑ । आ ॥ बेङ्कट० दिन उच्छूिते देशे वर्तमानम् मधुरवाचोऽमी वैननामधेया ऋषय अससचा शीघ्रमभिपुण्यन्त. सेक्तारम् पर्वते स्थितम् दुहन्तु । अप्सु उदकषु इप्सम् वर्धमानम् आ दुहन्ति द्रोणकलशे । सिन्धो उदकस्य ऊमा मधुमन्तम् सोमम् पविने भा सिचतीति ॥ १० ॥ नाके॑ सु॒प॒र्णमु॑पपप्त॒नास॒ गिरो॑ वे॒नाना॑मकृ॒पन्त पू॒र्वीः | शिशुं रिहन्ति म॒तय॒ परि॑मतं हिर॒ण्यये॑ शकुनं क्षाम॑णि॒ स्थाम् ॥ ११ ॥ नाके । स॒ऽपर्णम् । उपपति॒म् | गरे । वे॒नाम् । अ॒प॒न्त । पुरी । शिशु॑म् । रिह॒न्ति॒ । म॒तय॑ । परि॑िप्नतम् । हर॒ण्यय॑म् । श॒नम् । क्षाम॑णि । स्याम् ॥ ११ ॥ ८० दिव सुपतनम् उपपतन्तम् । तेर बेनानाम् अस्माकम् अभिष्वन्ति बद्धय शिक्ष लिन्ति स्तुतय शब्दायन्तम् हिरण्मयम् पक्षिणम् दविष्याम् स्थितम् ॥ ११ ऊ॒र्ध्वो ग॑न्ध॒ अधि॒ नाके॑ अस्थाद् निश्वा॑ रू॒पा प्र॑ति॒चक्षु॑णो अस्य । भा॒नुः शु॒क्रेण॑ श॒ोचिषा॒ व्य॑च॒त् प्रारु॑रुच॒द्रोद॑सी मा॒तय॒ शुचि॑ ॥ १२ ॥ 12 नास्ति म. ↑ नास्ति वि मेजनामधेय वि २ मधुरा वि. ३. नेषनाम रेया वि, वेदनामवेदा १ दि. ३ वर्त्तमानम् वि. ५-५ परित्रमावि ●