पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू बेट नवेमं] मण्डलम् ' अथ तृतीयोऽध्यायः' । 'धर्ता दिवः पवते' ऽथ व्याचिख्यासति माधवः । अश्रूयमाणदेवेषु वाच्य मन्त्रेषु दर्शयन् ॥ १ ॥ २. 'ममीमत वें ऋपियंस्य गुणान् छूते यस्माचार्थम भीप्सति । निवेशयति यन्नाम तामाहुस्तस्य देवताम् ॥ २ ॥ 'अमिमी पुरोहितम्, 'चायवा यांदि दर्शन" । ‘इन्द्र॒मिद् ग॒ाथिनो॑ बृहत्” "सूर्य आत्मे(त्मा" इ)ति ता ऋच. ॥३॥ "श्रुतेऽपि नाम्म्यतात्पर्ये न" सा भवति देवता । दानस्तुतिपु इष्टानि नामान्यत्र निदर्शनम् ॥ ४ ॥ ‘अदे॑न॒ग्ने पैजव॒न॒म्य॒ दान॑म् अ॒द्रमि॒दं रु॒शम अझै अलन्। ‘आ॒स॒ङ्गो अ॑मॆ द॒शनि॑स॒हस्रैः”, “बृ॒हद॑स्मै॒ वय॒ इन्द्रो॑ दधाति”४॥५॥ 'आपुत्रा अमे* इत्यत्र तथागिः सम्प्रकीर्तितः । मण्डले १० पावसाने तु यहव. कीर्तितास्तथा ॥ ६ ॥ विनिश्चय । निदर्शनम् ॥ ७ ॥ अष्टे नाम्झि सूनेन देवताया ""सुस्पकृत्लुम्" इत्याचा" सबस्तन मद्यम्यदेते सूक्ते देवतानाम निर्मचात् प्रकृतार्था तत् 'तार्थश्विना वैश्वदेवेषु प्रातिनिकेषु सुनेपु मूकेपु देवतां "मरीम्पति वि. ७. द्वाधिनजि द्रामिनो अ १,२,१. विनाप्यार वि; थवे दिन यता . जांनन्ति ११. भोर कम्भाध्ये सप्तमात्र के तृतीयोध्याय मारभ्य भ तनाम वि स पश्यति । भाहम्ता ॥ ॥ ८ ॥ 'बभ्रुवो चदत्याद्या सौम्यामेयी तदुत्तरा स्वाष्ट्री चन्द्री च रौद्री पोष्णी वैष्णव्युगाश्विनी ॥ १० ॥ देवतागुण । पण्डिता ॥ ९ ॥ love ८ ऋ१,७ 11. नास्ति दि. १५१,११५.२ १६.१,१६४११. ३०१२. १४. ऋ८,१,३३ ● अन्य वि १८. प्रकीर्ति. १९१९ नास्ति वि. १.४ १. २१.१, १०९, ४. २२. ऋ८,०९ ऋ-१८५ २२. पते वि क्ष ॠम. १०-१० अ ९. ॠ१,११५, १ १२.७, १८, २२. १३ ५ ३०.१७. 'जेन्ये जिं भ २०. देव वैम.