पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०७८ ऋग्वेदे सभाष्ये [ अ ७, अ , व ३३. ऋत्विग्भि नियम्यमान हिरण्मये 'हिरण्यपाणिरभिपुणोति' इति हिरण्य- वेङ्कट० अव क्रन्दति दीप्यमान द्रोणवलशान् प्रति । कोशे अधिपत्रणचमैणि आ पनते तस्य हिरण्मयत्वम् सम्बन्धात् । तम् अभि स्तुवन्ति सत्यभूतस्य अस्य दोग्धार ऋत्विज्ञ | 'ग्रावाणो वसा ऋत्विनो दुहान्त’ (त ६,२,११,४) इति ब्राह्मणम् । सोऽयम् निष्पृष्ट निपवणगृष्ट अद्दानि प्रकाशयति ॥ ३ ॥ अवि॑भिः सु॒तो म॒तिभि॒चनो॑हितः प्ररोचय॒न् रोद॑सी मा॒तरा शुचिः । रोमा॒ण्यया॑ स॒मा निधवति॒ मध॒ोघा॑रा॒ पिन्य॑माना दि॒वेदि॑ने ॥ ४ ॥ अद्वै॑ऽभि । स॒त 1 म॒तिऽभि॑ । चन॑ हित । प्र॒ऽगेचय॑न् । रोदस॒ इति॑ । मा॒तरा॑ । शुचि॑ । रोमाणि॑ि । अन्या॑ । समया॑ ।। | धारो | पिन्न॑माना | दि॒वेदि॑ने ॥ ४ ॥ । वेट० ग्राभि मुत स्तोतृभि चनसे हित प्रोचयन् द्यावापृथिव्यौ निर्माग्यो शुचि रोमाणि अरमान समयाव भारति । सोमस्य धारा तपु पवते पवमानइन्जह दीर्घसनेविति ॥ ४ ॥ परि॑ सोम॒ प्र ध॑न्ना स्व॒स्तये॒ नृभि॑ः पुना॒नो अ॒भि वा॑सया॒शिर॑म् । ये ते॒ मदा॑ आह॒नो पहा॑यस॒स्तेभि॒रिन्द्रं चोदय॒ दात॑वे म॒घम् ॥ ५ ॥ परि॑ । सोम॒ । प्र । ध॒न्यः॒ । स्अ॒स्तये॑ । नृभि॑ । पुन | अ॒भि । आ॒स॒य । आ॒ऽऽशर॑म् । ये । ते । मदा॑ । आ॒ह॒नस | नियस | तभै | इन्द्र॑म् | च॒द॒य॒ | दात॑ने । म॒घम् ॥ ५ ॥ चेट० परि प्रगच्छ सोम | अविनाशाय | नृाभ पूयमान आच्छादय च आशिरम् | ये ते मदा शत्रूणासाभिमुरयेन हन्तार | 'वचनवन्त " इति यास्क ( ४, ०५ ) । महान्त तै इन्द्रम् प्रेरय दातुम् धनम् इति ॥ ५ ॥ इति सप्तमाष्टके द्वितीयाच्या उपस्त्रिशो वर्ग ॥ व्याख्यद् द्वितीयमध्याय सप्तमस्याष्टकम्य स । मित्रावरणयावंश मातुर्यस्य समुद्रय ॥ इति वटमाधनाचार्यविरचिते ऋक्महिताव्याख्यान सप्तमाष्टके द्वितीयोऽध्याय ॥ इति ऋग्वेदे सभाप्ये सप्तमाष्टके द्वितीयोध्यायः ॥ १ द्रोणानि वि म, द्रोणकलदानि [वि. २ कपिमयानि मूको, ३ बमानानि अ, मानायांदन् परिपुष्ठ विभ ५ वचनेवत विम वानरवि ६६. नास्ति भूको, fa".