पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमै मण्डलम् महि॒ प्सर॒ः सुकृ॑तं स॒ोम्यं मधूर्वी गव्यू॑ति॒रादि॑तेर्ऋतं य॒ते । ईशे यो वृ॑ष्टेरि॒त उ॒सियो घृप॒ापा॑ ने॒ता य इ॒तर॑तिक्रि॒ग्मिय॑ः ॥ ३ ॥ सू७४, मैं ३ ] २०७५ । महि॑ । प्सर॑ः । सु॒ऽकृ॑नम् । स॒ोभ्यम् । मधु॑ । उ॒र्जी | गव्यू॑ति । अदि॑तेः । ऋ॒तम् । य॒ते । ईशे॑ । यः । बृ॒ष्टेः । इ॒तः। उ॒स्रिय॑ः । वृषा॑ । अ॒पाम् । ने॒ता । यः । इ॒तःऽर्ज॑ति । ऋ॒ग्मिय॑ः ॥३॥ वेट० महत् पानीयम् मुटुनम् सोममयम् मधु 'विस्तीर्णश्न मार्ग' पृथिव्याः भवति यज्ञम् सद्गच्छते । ईश्वरो भवति य पृटे: इमं लोकं प्रत्यापतन्त्या गोहितः नृपा अपाम् नेता य. इत. गच्छन् स्तोतम्य तस्य पानीयम् इति ॥ ३ ॥ , आ॒त्म॒न्वन्न दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ त्रि जा॑यते । म॒म॒ीची॒नाः सु॒दान॑त्रः प्री॑णः॑न्ति॒ तं नरो॑ हि॒तमव॑ मेहन्ति॒ परि॑वः । ४ ॥ आ म॒न्ऽवत् । नभ॑ । द॒ह्यते॒ । घृ॒तम् ॥ पय॑ः । ऋ॒तस्य॑ । नाभि॑ । अ॒मृत॑म् । वि। जा॒यते । स॒मूऽऽचीना. । सु॒ऽदान॑च* । प्रा॒णः॑न्ति॒ । तम् । नर॑ः । हि॒तम् । अव॑ | मेह॒न्ति॒ । पेर॑वः ॥ ४ ॥ वेङ्कट० सारवत् घृतम् पयः च नभसः दुह्यने । यज्ञस्य बन्धकम् उदकम् च प्रादुर्भवति । तम् इम सोमं सहताः यजमाना तर्पयन्ति । नेतारः रक्षका पार्थिवमुदकम् रश्मय अव वर्षन्ति इति ॥ ४ ॥ अरा॑वीद॒शुः सच॑मान ऊ॒र्म॑िणा॒ देवा॒व्यं मनु॑षे पिन्त्रति॒ त्वच॑म् । दधा॑ति॒ गर्भ॒मदि॑तेरु॒षस्थ॒ आ येन॑ तो॒कं॑ च॒ तन॑यं च॒ धाम॑हे ॥ ५ ॥ अरा॑नीत् । अ॒शुः । सच॑मान. | ऊ॒र्मिना॑ । दे॒वऽअ॒व्य॑म् । मनु॑पे । वि॒न्व॒ति॒ वच॑म् । दधा॑ति । गर्भैन् । अदि॑तेः । उ॒पऽस्थे॑ । आ । येन॑ । तो॒कम् । च॒ । तन॑यम् | च । धाम॑हे ॥५॥ चेटूट० रौति सोमः सङ्गच्छमान: उदकेन, देवाना रक्षिकाम् आत्मनः त्वचम् मनुष्याय क्षरति । दधाति गर्भम् अदि उपस्थे झोषधीषु येन गर्भेण वयं पुनम् पौनम् च धारयामः ॥ ५ ॥ इति सप्तमाष्टके द्वितीयाध्याये एकत्रिंशो वर्गः ॥ स॒हस्र॑धा॒ारेऽव॒ ता अ॑स॒ञ्चत॑स्तु॒तये॑ सन्तु॒ रज॑सि प्र॒जाव॑तीः । चत॑सो॒ो नाभी॒ो निहि॑ता अ॒वो दि॒वो ह॒विभि॑रन्त्य॒मृते॑ घृ॒त॒श्रुत॑ः ॥ ६ ॥ स॒हस्र॑ऽधारे । अव॑ । ता । अ॒स॒वत॑ । तृतीये॑ । स॒न्तु॒ | रज॑सि । प्र॒जाऽव॑त । चत॑स्र. । नाम॑ । निऽहि॑ता । अ॒व । दि॒व । ह॒वि । भर॒न्ति॒ । अ॒मृत॑म् । घृ॒त॒ऽश्च॒तं ॥ ६ ॥ १-१. लोणे च मार्ग विभ. २०२. नास्ति मूको,