पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [अ ७५ अ २ व ३०. ऋ॒तस्य॒ तन्तु॒र्वत॑तः प॒वित्र॒ आ जिह्वाया अने॒ वरु॑णस्य मा॒यया॑ । धीरा॑श्च॒त् तत् म॒मिन॑क्षन्त आश॒तात्र क॒र्तमच॑ पात्यत्र॑भुः ॥ ९ ॥ ऋ॒तस्य॑ । त्तन्तु॑ । निऽत॑त । || जि॒ह्वाया॑ | अग्ने॑ । वरु॑णस्य | मा॒यया॑ । धीरा॑. । चि॒त् । तत् । स॒म॒ऽइन॑क्षन्न | आ॒श॒न॒ | अत्र॑ | क॒र्तम् । अच॑ । प॒द॒ाति॒ | अप्र॑ऽभुः ॥ । ३०७४ चेङ्कट० यशस्व सनिता विस्तृत अन्तरिक्षे वरुणस्य जिहाया.' अप्रै कर्मणा | वरणस्य जिह्वा तादापोरनाम यासु सोमो वसतीति 1 धीराः एव तत् पद समाप्नुवन्तो गच्छन्ति । नक्षतिर्गतिकर्मा ( इ. निध २,१४ ) । यः पुन कर्मणि अप्रभु ५ भवति संऽयम् अस्मिन्ने लोक नरके पतति, नोपरि गच्छति ॥ ६ ॥ 4 इति सप्तमाष्टके द्वितीयाध्याये त्रिंशो वर्ग 11 [ ७ ] 'कक्षोवान् दैर्घतमस ऋषि | पवमान सोमो देरता शिश॒र्न जा॒तोऽव॑ चक्क्रद॒द्वने॒ स्वर्याज्य॑रु॒पः सिपा॑मति । दि॒वो रेत॑सा सचते पयो॒वृधा॒ा तमी॑महे सुम॒त शर्म॑ स॒प्रथ॑ः ॥ १ ॥ जगती छन्द, भष्टमी निष्टुप् । , 1 शिशु॑ । न । जा॒त । अवं॑ । च॒द्वत् | वने॑ । स्वं॑ । यत् । वा॒ाजी | अरुष | सिससति । दि॒व ! रेत॑सा । स॒च॒ते । पि॑य॒ ऽवृधा॑ । तम् | ईमहे | सु॒म॒ती | शर्म॑ स॒प्रथ॑ ॥ १ ॥ वेङ्कट० कक्षीवान् । शिशु इव जात अव फन्दति उदके, स्वर्ग लोकम् यदा भयम् अश्व गमनशील सम्भक्तुमिच्छति । सोऽय सुलोका उदवेन सह आगच्छति गवामोपधीना च क्षीरस्य वर्धकेन । त्तम् याचामहे शोभनया स्तुत्या गृहम् सर्वत पृथुतमम् ॥ १ ॥ दि॒वो यः स्क॒म्भो ध॒रुण॒ः सतत॒ आप॑र्णो अ॒शुः प॒र्येति॑ वि॒श्वत॑ः । सेमे मही रोदसी यक्षावृता॑ समीचीन ददा॑धार समिप॑ः क॒विः ॥ २ ॥ I द्रि॒व । य । स्क॒म्भ । च॒रुर्ण | सुअतत । आपूर्ण । अंशु । प॒रि॒ऽए । वि॒श्वत॑ । स 1 इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । य॒स॒त् । आ॒ऽवृता॑ । स॒ीच॒ने इति॑ स॒ऽऽचने । द॒धार॒ । सम् । इष॑*। मे ॥ २ ॥ चङ्कर दिव विष्टम्भ य धारक मुष्टु वितत सम्पूर्ण अशुः परिगच्छति सर्वत, स इमे महत्यी यात्रावृथिव्यो कर्मणा यजति । स सहते धारयति । सोऽयम् राम् प्रयच्छतु अज्ञानि कवि ॥२॥ १. दिज्वाला वि भरे हामग्र मूको. ३. दामूको. ४. सभी वि‍ सलीवरी: अ. ५. प्रभु मूयो, ६.६, नारित मूको,