पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जू ६८, मे ७ ] नवम मण्डलम् ३०५९ वेङ्कट० सोमस्य रूपम् जानन्ति मनीषिण | श्येन यत् अनम् आजद्दार दूरात्, तम् शोधयन्ति सुन्नु वर्धयमानम् चसतीवरीपु कामयमानम् देवान् अगुम् परितो गच्छन्तम् स्तुत्यम् ॥ ६ ॥ त्वा॑ प्र॒जन्ति॒ दश॒ योष॑णः स॒तं सोम॒ ऋषि॑भिम॒तिभि॑ध॒तिभि॑हि॒तम् । अच्यो॒ो वारे॑भिरु॒त दे॒वहू॑तिभि॒र्नृभि॑र्य॒तो वाज॒मा द॑पि॑ सा॒तये॑ ॥ ७ ॥ सम्। मृ॒ज॒न्ति॒ । दश॑। योष॑ण । सु॒तम् । सोम॑ । ऋषि॑ऽभि । म॒तिऽभि॑ । धी॒ीतिऽमे॑ हि॒तम् । अय॑ । वारैभि । उ॒त । दे॒वहू॑तिऽभि । नृऽभि॑ । य॒त । ज॑म् । आ । द॒षु॑ । स॒तये॑ ॥७॥ वेङ्कट॰ त्वाम् मृनन्ति दश अहगुल्य अभिषुतम् सोम ऋषिभि स्तुतिभि कर्मभिश्च निहितम् । अवेर्वालै अपि च स्तुतिभि मनुष्यै सयत त्वम् अन्नम् विवृत करोपि दानाय ॥ ७ ॥ प॒रि॑प्र॒यन्त॑ व॒य्ये॑ सु॒प॒सदं॑ सोम॑ मनी॒ीपा अ॒भ्य॑नूपत॒ स्तुर्भः । यो धार॑य॒ मधु॑मॉ ऊ॒र्मिणा॑ दि॒व इय॑ति॒ वाच॑ रये॒पाळम॑र्त्यः ॥ ८ ॥ प॒रि॒ऽप्र॒यन्त॑म् । ब॒न्य॑म् । सु॒ऽस॒सद॑म् । सोम॑म् म॒॒षा । अ॒भि । अ॒नु॒षत॒ । स्तुभिः॑ । य । धार॑या । मधु॑ऽमान् । क॒र्म | दे॒न । इति॑ | वाच॑म् | र॒वि॒षाट् । अम॑र्ज ॥ ८ ॥ वेङ्कट० परिगच्छन्तम् काम्यम् शोभनससदनम् सोमम् स्तुतय अभि स्तुवन्ति मनस इंशिष्य य धारया मधुमान् दिव पवते' उदोन 'सह, सौ प्रेरयति वाचम् शत्रुधनानाम् अभिभविता अमर्त्य ॥ ८ ॥ अ॒यं दे॒व इ॑यति॒ विश्व॒मा रजः सोम॑ः पुनानः क॒लशेषु सीदति । अ॒द्भिर्गोभि॑र्मृज्यते॒ अदि॑भिः सु॒तः पु॑ना॒ान इन्दुर्ररि॑नौ पदत् प्रि॒यम् ॥ ९ ॥ पु॒न॒न । क॒शेषु | सी॑द॒ । | | | त्रि॒द॒त् । प्रि॒यम् । अ॒यम् । दि॒न । इ्॒यति॒ । श्व॑म् । आ । र सोम॑ 1 । | अ॒ऽभि । गोभि॑ । मृ॒य॒ते॒ ॥ पूयमान क्लशेपु सादात । सोऽयम् चेट० अयम् दिव अद्भिगोविकारैश्व मृज्यते प्रावभि सुनसपूयमान इन्दु धन प्रयच्छति प्रियम् ॥ ९ ॥ मेश्यति विश्वम् उदकम् । सोम ए॒वा नः॑ः सोम परिपि॒च्यमा॑नो॒ वयो॒ दध॑च्च॒नत॑मं पवस्त्र । अ॒द्वेषे द्यावा॑पृथि॒वी हु॑नेम॒ देवा॑ ज॒त्त र॒यिम॒स्मे सु॒नीर॑म् ॥ १० ॥ ए॒व । न॒ । सोम॒ । प॒रिऽसि॒च्यमा॑न । नय॑ । दध॑त् । चि॒त्रऽन॑मम् । ए॒न॒स् । अ॒द्वेषे इति॑ । यात्रा॑पृथि॒वो इति॑ । ह॒वेम॒ | देया॑ । ध॒त्त । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽर॑म् ॥ १० ॥ ३ नास्ति विक ४ नास्ति मूको. पत वि ५. या ४, १९ २-२ सह वि सहसा अ ६. पशुभिश्च मूको,