पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०५८ ऋग्वेदे सभाध्ये [ अ ७, अ, व १९ नि। य । म॒मे । य॒म्या॑ । स॒य॒ती इति॑ स॒ऽय॒ती | मद॑ । स॒क॒म्ऽवृधो॑ । पय॑सा । पि॒नृ॒त् । अक्षिता । म॒हो इति॑ । अ॒प॒ारे इति॑ । रज॑सो॒ इति॑ वि॒श्वेवि॑दत् । अ॒भि॒श्वज॑न् । अक्षि॑तम् । पाज॑ । आ । द॒दे । वेङ्कट० वि ममेय रसो युगलभूते परस्पर सङ्गच्छमाने द्यावापृथिव्यौ साक वृद्धे पयसा सिञ्चति अक्षीणे महत्यौ अपर्यन्ते द्यावापृथिध्यौ विविष्य तेजसा ज्ञापयन् अभिगच्छन् भक्षोण बलम् आ ददे ॥ ३ ॥ 1 स मा॒तरा॑ वि॒चर॑न् वा॒जय॑न्त॒पः प्र मेधि॑रः स्व॒धया॑ पिन्वते प॒दम् । अ॒शुर्यवे॑न पिपशे य॒तो नृभिः॒ः सं जा॒ामिभि॒र्नये॑ते॒ रक्ष॑ते॒ शिर॑ः ॥ ४ ॥ स । मा॒तरो॑ । नि॒ऽचर॑न् । वा॒जय॑न् | अ॒प | प्र | मेधैर । स्व॒धया॑ पि॒न । प॒दम् । । । अ॒झु । यवैन । पि॒पशे । य॒त । नृऽ | सम् | जामिऽभि॑ि | नम॑ते । रक्षैत । शिरे ॥ ४ ॥ वेङ्कट० स द्यावापृथिव्यावन्तरेण चरन् मेरयन् उदकानि, स्वधया प्रपिन्वते मेधिर प्राश व्याप्याययति स्थानम् । सोम यंत्रेन साच्छाद्यते संगत ऋत्विग्भि | यवसक्तुभि श्रीयत इति । सोऽयम् जामिभि सड्गच्छते अड्गुलिभिः । शीर्ण च भूत रक्षति ॥ ४ ॥ स॑ दक्षि॑ण॒ मन॑सा जायते क॒विनी॒तस्य॒ गर्भो निहि॑ितो य॒मा प॒रः । यूना॑ ह॒ सन्ता॑ प्रथ॒मं नि ज॑त॒तुर्गुह | हि॒ितं जाने॑म॒ नेम॒मुद्य॑तम् ॥ ५ ॥ हु सम् । दक्षि॑ण । गन॑सा । जा॒य॒ते । क॒न । ऋ॒तस्य॑ । गर्म॑ । निहि॑ित । य॒मा । पर 1 यूना॑ । ह॒ । सन्ता॑ । प्र॒थ॒मम् । नि । ज॒ज्ञतु । गुहा॑ । हि॒तम् । जनि॑म । नेम॑म् | उत्ऽय॑तम् || पेट० प्रदेन मनसा सद् सम् जायत कवि | सोम उदकस्य गर्भ देवैर्यमनेन' परस्तात् अन्तरिक्षे निहित युवानावेव भवन्तौ जननकाले वि जायेते सोम सूर्यश्च । तयोश्च जन्म गुहाया निहित भवति । तयो अधेच उद्यनम् भवति प्रकाशम् । अहि सूर्य प्रादुर्भवति रात्री चन्द्रमा इति ॥ ५ ॥

  • इति संप्समाष्टके द्वितीयाध्याय एकोनविंशो वर्ग. in

म॒न्द्रस्य॑ रू॒पं पि॑नि॒दुर्मनी॒षिण॑ः श्ये॒नो यद॒न्ध॒ो अभ॑रत् परा॒वत॑ः । तं म॑र्जयन्त सु॒वृनं॑ न॒दीष्ाँ उ॒शन्त॑म॒शुं प॑रिपन्त॑मृ॒ग्मिय॑म् ॥ ६ ॥ म॒न्द्रस्य॑ । रू॒पम् । वि॒वि॒दु । म॒षिणि॑ श्ये॒न । यत् । अन्ध॑ । अभ॑रत् । परा॒ऽनत॑ । सम् । मज॑प॒न्त॒ । सु॒ऽवृष॑म् | न॒दीर्षु॑ । आ । उ॒शन्त॑म् | अ॒नुम् । प॒रि॒ऽयन्त॑म् । अ॒ग्मिय॑म् ॥ ६ ॥ ३. यजमानेन दि. ४-४ नास्ति भूको, 1. युगभूने वि २ वि