पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६६, मे १५] नवम मण्डलम् २ अस्य॑ । ते॒ । स॒ख्ये॑ । च॒यम् । इय॑क्षन्त | क॑तय | इन्द्रो॒ इति॑ । स॒खऽत्यम् | उ॒श्मसि॒ ॥ १४ ॥ येट० अम्य ते सख्ये वयम् यष्टुमिच्छन्त त्वायत्तरक्षणा इन्दो ! सखिवम् एव कामयामहे ॥ १४ ॥ आ प॑वस्व॒ गवि॑ष्टये म॒हे सो॑म नृचक्ष॑से । एन्द्र॑स्य ज॒ठरे॑ विश |॥ १५ ॥ आ ] पृ॒न॒स् । गोऽइ॑ष्टये । म॒हे । सोम॒ | नृऽचर्क्षसे । आ । इन्द्र॑श्य | जुधेरै | निश॒ ॥ १५ ॥ चेङ्कट आ पयस्व गवाम् अन्वेष्ट्रे महते सोम ! नृणा दॄष्ट्रे इन्द्राय | आ विश ॥ १५ ॥ अथ इन्द्रम्य जउरम् इति सप्तमाष्टके द्वितीयाध्याये नवमो वर्ग ५ ॥ म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणः॑मिन्द्र॒ ओजि॑ष्ठः । यु॒ध्वा॒ा सञ्वेजिगेथ ||१६|| म॒हान् । अ॒सि॒ । स॒ोम॒। ज्येष्ठ॑ । उ॒प्राणा॑म् इ॒न्द्रो॒ इति॑ । ओजि॑ष्ठ | यु॒ध्र्ध्ना | सन् | शव॑त् । जि॒गेय॒ ॥१६॥ येट० महान् असि सोम 1 प्रशस्य उद्गुणानाम् इन्दो ! त्वम् ओनिष्ठ । स स्वभू युध्वा सन्' सर्वदा उपसि ॥ १६ ॥ य उ॒ग्र॒भ्य॑श्च॒दोजी॑या॒ञ्छ्रे॑भ्यश्च॒च्छ्रर॑तरः । भूरि॒दाभ्य॑श्च॒न्मँदी॑यान् ।। १७ ।। य । उ॒प्रेभ्य॑ । चि॒त् । आनी॑यान् | शूरेभ्य | चि॒त् (शूर॑डनर | भुरि॒ऽदाप॑ । चि॒ित् । महीयान ॥ घेङ्कट० य उप्रेभ्य अपि उम्रवर शुरभ्य च सूरतर बहुदातृभ्योऽपि दातृतम “॥ १७ ॥ त्वं सो॑म॒ सूर॒ एप॑स्तो॒कस्य॑ स॒ाता त॒नूना॑म् । वृ॑णी॒ीमहि॑ स॒ख्याय॑ वृणी॒महे॒ यु॒ज्या॑य |१८| स्वम् ।सोम॒।सूरै ।आ।इप॑ । तो॒वस्य॑ स॒ता । त॒नूना॑म् | चूर्णीमहें। स॒ख्याये । वृणीमहें| युज्या॑य । १८॥ बेङ्कट त्वम् "सोम सुवीय आपसे अनानि पुनस्थ दाता पौत्राणाम् च तत्वाम्" ऋणीमहे Į मख्याय साहाय्याय च ॥ १८ ॥ अग्न॒ आयूँपि पनस॒ आ सुनोर्ज॒मिर्षं च नः | आरे नांध दुन्ना॑म् ।। १९ ।। अग्ने॑ । आर्यैषि । प॒व॒से॒ । आ । सु॒व॒ । ऊर्ज॑म् । इष॑म् । च॒ । न॒ । अ॒रे । ब्र॒धस्न | दु॒न्छ्ना॑म् ॥ पेङ्कट० अप्रे ! स्वम् आयूधि पत्रस्व, आ मुब रसम् अग्रम् धन, दूरे बाधस्व दुच्छुनेति॥ रक्षोनामति ॥ १९ ॥ "टुच्छुनाम् | ३०४९ ११ वयं सख्ये भ ५५, नास्ति मूको "दातू १३ दुमूको. १०-१० वि' भ'. वि' भ १२ स्वावि २ तदायत वि अ ६ भवमि वि. ● दातूनम वि' भी मीि ३. द्रष्टुम् वि , द्रष्टा वि. अ ४. विशन् ८. बुदा भूको. ९ er 31 32 सूर्यनम