पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४८ ऋग्वेदॆ सभाष्ये ★ घेङ्कट० स्वाम् अगुलीभि सम्प्रेरयन्ति प्रेरयन्त्य सप्त नद्य यनमानस्य ॥ ८ ॥ [ अ ७, अ २, व ८, मेधाविनम् भाजौ सद्स्ये यज्ञे प्र॒जन्त त्वा॒ा सम॒ग्रुवोऽव्ये॑ ज॒ीरावधि॒ वर्ण। रे॒भो यद॒ज्यसे॒ वने॑ ॥ ९ ॥ मृ॒जन्त । त्वा॒ । सम् । अ॒व्रुप॑ । अव्ये॑ । ज॒ीरौ । अधि॑ । नि॑ र॒भ । यत् । अ॒ज्यसै । वने॑ ॥ ९ ॥ घेटुट० सम् मृजन्ति त्वाम् अहगुल्य अविमये क्षित्रे शब्दायमाने पवित्रे, शब्दायमान यदा त्वम् अज्यसे उदके ॥ ९ ॥ पव॑मानस्य ते कवे॒ वाज॒न्त्सर्गो असृक्षत | अवि॑न्तो॒ न श्र॑व॒स्यवः॑ ।। १० ।। पव॑मान॒स्य । ते॒ । वृ॒ने॒ । नाजि॑न् । स । अ॒सृक्ष | अन्त । न । अ॒न॒स्पव॑ ॥ १० ॥ येङ्कट० पवमानस्य त क्वे! घरवन् । भारा सृज्यन्ते अश्वा इव अन्नमिच्छमाना ॥ १७ ॥ इति समाष्टक द्वितीयाध्याये अष्टमो वर्ग ५ ॥ अच्छा कोशँ मधुश्च॒त॒मसृ॑º वारे॑ अ॒व्यये॑ । अवशन्त धी॒तयः॑ः ॥ ११ ॥ अच्छे । कोदा॑म् | मधुऽश्रुतम् । असृ॑मम् । वोरै । अ॒व्यये॑ । अनशन्त | धी॒तये ॥ ११ ॥ येट० अभिसृज्यन्ते मधुच्युतम् कोशभू कलश प्रति सोमा पवित्रे । कामयन्ते व सानू भडगुलेय ॥ ११ ॥ अन्यं॑ समु॒द्रमिन्द्र॒चोऽस्तां॒ गावो॒ो न धे॒नः । अग्म॑न्नृ॒तस्य॒ योनि॒मा ।। १२ ।। अच्छे । समु॒द्रम् | इन्दे । अस्त॑म् | गाने न । धे॒न । अम॑न् । ऋ॒तस्य॑ । योनि॑म् | आ ॥ १२ ॥ बेट० अभिगच्छन्ति होणकलशम् प्रति इ दब गृहम् इव गाव धेनव यज्ञस्य स्थानम् आ गच्छन्तीति ॥ १२ ॥ न ण॑ इन्दो म॒हे रण॒ आपो॑ अर्पन्त॒ सिन्ध॑वः । योर्भर्वासवि॒ष्यते॑ ।। १३ ।। न । न॒ । इ॒न्द्रो॒ इति॑ । म॒हे । रणे । आप॑ । अपि॑न्त॒ । सिन्ध॑न । यत् । गोभि॑ । स॒य॒ष्यसै ॥ १३ ॥ । घे० प्रगच्छन्ति अस्माकम् इन्दो ! महते रणाय स्वन्दमाना आप इति वसतीवर्यभिप्रायम् । यदा रथ गोविकारे वासयिष्यसे |॥ १३ ॥ अस्य॑ ते स॒रये व॒यमिय॑क्षन्त॒स्त्रोत॑यः । इन्दो॑ सवि॒त्यमु॑श्मसि ।। १४ ।। त्यादि सप्रेरयत भ ९५५ माहित भूको ६ धुच्युत वि ३ सखे वि', सधे वि सा ४पश्यन्ते वि