पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये प्र । श॒क्रास॑ । च्॒य ऽजुवं॑ । हि॒न्यानास न | सप्त॑य । श्रीणाना । अ॒प्सु | मृञ्जत ॥२६॥ वेवट० प्र मृज्य ते शुक्रा अन्न प्रेरयन्त प्रेर्यमाणा इव शश्वा गोभिः श्रीयमाणा | वसतीवरीषु ॥२६॥ तं त्वा॑ स॒तेष्वा॒भुतो॑ हिन्धि॒रे दे॒वता॑तये । स प॑स्व॒ानया॑ रु॒चा ।। २७ ।। तम् | त्या | स॒तेषु॑ । आ॒ऽभुप॑ । हिन्वि॒रे । दे॒वता॑तये । स । ए॒न॒स्व॒ | अ॒नया॑ | रु॒चा ॥२७॥ वेङ्कट० तम् त्वा यज्ञेषु ऋत्विज अभिपुण्यन्ति देवेभ्य स पवस्व अनया धारया ॥ २७ ॥ [ अ७, अ, व ६ आ ते॒ दक्षि॑ मयो॒भुवं॒ वहि॑म॒द्या वृ॑णीमहे । पान्त॒मा पु॑रु॒स्पृह॑म् ।। २८ ।। आ । ते॒ । दक्ष॑म् । मय॒ ऽभुन॑म् । नहि॑म् । अ॒द्य । वृ॑णी॒म॒हे॒ । पान्त॑म् | आ | पुर॒स्पृह॑म् ॥२८॥ बेङ्कट आ गृणीमहे अय तब दक्षम् बरम् सुखस्य भावयितारम् चोदारम् रक्षन्तम् बहुभि स्पृणीयम् ॥ २८ ॥ आ मुन्द्रमा वरे॑ण्य॒मा विप्र॒मा म॑नी॒षिण॑म् । पान्त॒मा पु॑रु॒स्पृह॑म् ।। २९ ।। आ । म॒न्द्रम् । आ । वरे॑ण्यम् । आ । विप्र॑म् । आ । म॒न॒ीपिण॑म् | पान्त॑म् । आ । पुरु॒ऽस्पृह॑म् ॥ आ वृणीमहे मदकरम् वरणीयम्' मेधानिनम् प्राशमिति ॥ २९ ॥ वेङ्कट दास वैखानसा ऋषय परमानं आ र॒यिमा सु॑च॒तुन॒मा सु॑क्रतो त॒नूष्या | पान्त॒मा पु॑रु॒स्पृह॑म् ।। ३० ॥ आ । र॒यिम् । आ । स॒ऽचे॒तुन॑म्। आ । स॒तो इति॑ सु॒ऽक्तो । त॒नूषु॑ । आ । पान्त॑म् । आ । पुरु॒ऽस्पृह॑म् ॥ वेङ्कट आ चूणीमहे धनम् सुज्ञानम् च हे सुप्रश आ वृणीमहे पुत्रार्थमिति ॥ ३० ॥ इति सप्समाष्टके द्वितीयाध्याये पष्ठो वर्ग ॥ पवमान | गायत्री छन्द [ ६६ ] सोमो देवता, एकोनविंश्याद्येक विश्यग्तानाम् अभि महादशी अनुष्टुप् | 1 पव॑स्व चिश्वचर्पणे॒ऽभि चिश्वा॑नि॒ काव्यो॑ । सखा सस॑स्य॒ ई॒व्यः॑ः ॥ १ ॥ पव॑स्त्र । वि॒िश्व॒ऽचर्पणे । अ॒भि व्या॑ । स॒खो | सखिभ्य | ईट्ये ॥ १ ॥ येङ्कट रत वैखानसा । हवोतम ॥ १ ॥ 1 पवस्व हे सर्वस्य द्रष्ट ! सर्वाणि स्तोत्राणि क्षीकृत्य सखा सखिभ्य ताम्य॒ विश्व॑स्य राजति॒ ये पंचमान॒ धाम॑नी | प्र॒तीची सो॑म त॒स्थवः॑ ॥ २ ॥ 3. 'माणान्ना विभ. २ माहित नि. ३.३. नाहि मूको.