पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६५, मं ३० ] नवमं मण्डलम् अ॒प्सा इन्द्रा॑य वायवे॒ वरु॑णाय म॒न्य॑ः । सोमो॑ अर्पति॒ विष्ण॑वे ॥ २० ॥ अ॒प्साः । इन्द्रा॑य । वा॒यवे॑ । वरु॑णाय | म॒रुत्ऽभ्य॑ | सोम॑ः । अ॒र्प॑ति॒ । ष्ण॑वे ॥ २० ॥ येट० अर्पा सम्मका' सोमः एतेभ्यः पवते ॥ २० ॥ २ " इति सप्तमाष्टके द्वितीयाध्याये चतुर्थों वर्ग ॥ ३०४५ इयं॑ तो॒काय॑ नो॒ दध॑द॒स्मभ्ये॑ सोम वि॒श्वत॑ः । आ प॑वस्त्र सह॒स्रिण॑म् ।। २१ ।। इष॑म् । त॒तो॒काय॑ । नः॒ः । दध॑त् । अ॒स्मभ्य॑म् । स॒ोम॒ । नि॒श्वत॑ । आ । प॒न॒स्य॒ । स॒ह॒स्रिण॑म् ॥२१॥ पेङ्कट० अक्षम् पुत्राय अस्माक प्रयच्छन् अस्मभ्यम् च सोम | विश्वतः आ पवस्व सहस्रिणम् रयिम् ॥२१॥ ये सोमा॑मः परा॒वति॒ ये अर्वा॒वति॑ सु॒न्वि॒रे । ये वा॒दः शि॑र्य॒णाव॑ति ॥ २२ ॥ ये । सोमा॑सः । प॒रा॒ऽवति॑ । ये । अ॒र्वाऽवति॑ । सु॒न्नि॒रे । ये । वा॒ा । अ॒दः । श॒र्य॒णाऽव॑ति ॥२२॥ वेङ्कट० ये मोमास दूरे सुन्विरे ये वा अन्तिके सुता ये वा अस्मिन् शर्यणावतिसरसि ॥ २२ ॥ य आ॑ज॒केषु कृ॒त्य॑षु॒ ये मध्ये॑ प॒स्त्या॑नाम् । ये वा॒ जने॑षु॒ प॒ञ्चसु॑ ॥ २३ ॥ । ये । आ॒ज॒केषु॑ । कृत्व॑ऽसु । ये । मध्ये॑ । प॒स्त्या॑नाम् । ये । वा॒ । जने॑षु॒ । प॒ञ्चऽसु॑ ॥ २३ ॥ चेङ्कट० 'ये आजषु कृत्व । आजका कृत्वानश्च नाम 'देशा | ये वा नदीनाम् मध्ये, ये वा जनेषु पञ्चसु ॥ २३ ॥ ते नो॑ वृ॒ष्टि॑ दि॒वस्परि॒ पव॑न्ति॒ता॒मा सु॒वीर्य॑म् । सु॒व॒ाना दे॒वास॒ इन्द॑वः ॥ २४ ॥ ते । नः॒ः ॥ वृ॒ष्टम् । दि॒व । परि॑ । पव॑न्ताम् । आ । स॒ऽवीर्य॑म् । सु॒न॒नाः। दे॒वास॑ । इन्द॑वः ॥ येङ्कट० ते अस्माकम् अन्तरिक्षात् आ पत्रन्ताम् वृष्टिम् सुवीर्यम् च सूयमाना देवा. इन्दव ॥ २४ ॥ पव॑ते॒ हर्य॒तो हरि॑गृ॑णा॒ानो ज॒मद॑ग्निना । हि॒न्वा॒नो गोरधि॑ त्व॒चि ॥ २५ ॥ पव॑ते । ह॒र्य॑त । हरि॑ गृण॒नः । जमत्ऽअ॑भिना | हि॒न्वा॒न । गो. । अधि॑ । त्य॒चि ॥ २५ ॥ घेङ्कट० पवते श्रद्धेय हरितवर्णः स्तूयमान जमदमिना प्रेर्यमाण गो. त्वचि ॥ २५ ॥ इति सप्तमाष्टके द्वितीयाध्याये पञ्चमो वर्ग. ॥ प्र यु॒क्रासो॑ वयो॒जुधो॑ हिन्वा॒नासो॒ न सप्त॑यः । श्र॒णा॒ाना अ॒प्सु मृ॒ञ्जत ॥२६॥ २-२ नास्ति मूको ३. जयेणापति वि, जयंणावर्ति भ ४-४, ये वा 1. सुमक्ता वि भ. देव: वि .