पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०३८ ऋग्वैदे सभाध्ये [ अ ७, अ १ व ३८. वेडट० धूयमान यज्ञाय इन्द्रस्य गच्छ स्थानम् दीप्यमान बलिभि सद्गृहीत ॥ १५ ॥ ' इति सप्तमाष्टके प्रथमाध्याये अष्टाविंशो वर्ग ॥ प्र ह॑न्वा॒नास॒ इन्द्र॒वोऽच्छ समुद्रमाशः । धि॒या जूता अ॑सृक्षत ॥ १६ ॥ प्र | हिन्वा॒नास॑ । इन्द॑व । अच्छ॑ । स॒मु॒द्रम् | आ॒ धि॒या | जूता । असृक्षत ॥ १६ ॥ वेङ्कट० प्र असृक्षत प्रेर्यमाणा इन्दव अन्तरिक्ष प्रति आशय अगुल्या कृष्टा ॥ १६ ॥ प्र॒जानास॑ आ॒यवो॒ पृथा॑ समु॒द्रमिन्द॑नः । अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥ १७ ॥ म॒भू॑जा॒नास॑ । आ॒यत्र॑ । वृथा॑ | स॒मु॒द्रम् | इन्द॑र । अग्म॑न् । ऋ॒तस्य॑ | योनि॑म् | आ ॥ १७ ॥ बेङ्कट० मर्मृज्यमाना * गन्तार अनायासेन समुद्रम् प्रति गच्छन्ति इन्दन । तदेवाह --- अग्मन्' इति । गच्छन्ति उदकस्य स्थानम् अन्तरिक्षमिति ॥ १७ ॥ परि॑ णो याह्यस्म॒यु॒रि॑श्वा॒ा वसू॒न्योज॑सा । प॒हि नः शर्म॑ वी॒रस॑त् ॥ १८ ॥ परि॑। न॒ । य॒ादि । अ॒स्म॒ऽयु | नश्वा॑ | वसू॑नि | ओज॑सा॒ | पाहि । न॒ । शमै | वी॒रऽव॑त् ॥१८॥ येट० परि गच्छ अस्माकम् अस्मत्काम विश्वानि धनानि बलॅन रक्षार्थम् । रक्ष चास्माक गृहम् वीरयुक्तम् ॥ १८ ॥ मिमा॑ति॒ वहि॒रेत॑शः प॒दं यु॑जान ऋष॑भिः । प्र यत् संमुद्र आर्हितः || १९ ।। मिमा॑ति । वहि॑ि । एत॑श । प॒दम् य॒जा । ऋऽभि प्र । यत् । समुद्रे । आऽहंत ॥१९॥ पेट० शब्द करोति वहनशील कश्चिद् अश्व पदम् निदधदू यज्ञे स्तोतृभि स्तोजश्रवणार्थमागच्छन्, यदा स उड़के प्र आाहित भवति ॥ १९ ॥ आ यद्योनँ हिर॒ण्यय॑मा॒शुऋ॒तस्य॒ सद॑ति । जह॒त्यम॑चेतसः ॥ २० ॥ आ । यत् । योनि॑म् । हिर॒ण्यय॑म् | आ॒शु । ऋ॒तस्य॑ । सोद॑ति । जहा॑ति । अप्रेऽचेतस ॥२०॥ चेट० यशस्य हिरण्मयम् योनिंम् । 'हिरण्यपाणिर भिषुणोति इत्युक्तम् | आ सीदति यदा आणु सदानों विसृजति अप्रचेतस । नाभिगच्छति अस्तोतॄणा यज्ञमिति ॥ २० ॥ ( 'इति सप्तमाष्टके प्रथमाध्याये एकोनचत्वारिंशो वर्ग.' ॥ अ॒भि वे॒ना अ॑नूप॒तेय॑न्ति॒ प्रचे॑तसः | मज्ज॒न्त्यवि॑चेतसः ॥ २१ ॥ अ॒भि । धे॒ना । अ॒नुषत॒ । इय॑क्षन्ति । अञ्चैतस । मर्ज्जन्ति । अति॑िऽचेतस ॥ २१ ॥ 1 19 नाहि यूको. २. ममृज्य मूको, ३-३. देवास्मन्निति विभ, "देवाशरमनिति वि ५. निमिति वि. ६. दुविभ, भाय वि •