पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमे मण्डलम् ३०३७ सू ६४, म १० ] । हि॒न्वा॒ान । वाच॑म् । इ॒च्य॒सि॒ | पन॑मान | निऽव॑र्माण । अत्रा॑न् । दे॒व । न । सूर्य॑ ॥ ९॥ बेट० प्रर्यमाण वाचम् प्रेरयसि पचमान | विधारके यज्ञे । सोमन्यमी (?) देव इव सूर्य १॥९॥ इन्दु॑ः परि॑ष्ट॒ चेत॑नः प्रि॒यः क॑वी॒ीना॑ म॒ती | सृजदने॑ र॒थरि॑िव ॥ १० ॥ इन्द्र॑ । प॒विष्ट । चेत॑न । प्रि॒य | नाम् । म॒ती | सृजत् । अश्व॑म् । ग्थी ऽईन ॥ १० ॥ बेट० इन्दु अपवत प्रज्ञापन प्रिय क्वीनाम् स्तोत्रेण । सृजति ऊर्मिम् अश्वम् इव रथी ॥१०॥ " इति सप्तमाष्टके प्रथमाध्याये सप्तत्रिंशो वर्ग * ॥ ऊ॒र्मर्य॑स्ते॑ प॒नित्र॒ आ दे॑वा॒ानीः प॒र्यक्ष॑रत् । सीद॑न्नृ॒तस्य॒ योनि॒मा ।। ११ ।। उ॒र्म॑ । य । ते॒ । प॒विन्ने॑ । आ । दे॒वऽअ॒ञी । प॒रि॒ऽअक्ष॑रत् । सीद॑न् । ऋ॒तस्य॑ । योर्निम् । आ ॥ वेङ्कट० मियपवित्रे देवकाम पर्यक्षरत् आ सीदन् यज्ञस्य स्थानम् । 'पूचैन सम्बन्ध — ॥११॥ स नौ अर्प प॒वित्र॒ आ मो यो दे॑व॒नीत॑मः । इन्द्र॒पन्द्राय पी॒तये॑ ॥ १२ ॥ स । न । अर्प॑ । प॒निने॑ । आ । मर्द | य | देऽत॑म । इो इति॑ । इदा॑य । पी॒तये॑ ॥१२॥ य भवसि देवकाम इन्दो | इन्द्राय पानाय ॥ १२ ॥ वेडर० स न पवस्त्र पावने मदकर , इ॒पे प॑वस्व॒ धार॑या मृ॒ज्यमा॑नो मनी॒पिभि॑िः । इन्दो॑ रु॒वाभि गा डेहि ॥ १३ ॥ इ॒षे॑ । पन॒स्व॒ । धार॑या । मृ॒ज्यमा॑न । मपऽ । इन्द्रो॒ इति॑ । रुचा । अ॒भि । गा । इ॒हि॒ ॥१३॥ वेइट० अनाय पवस्व धारया 'मृज्यमान ऋत्विग्भि इन्दो! रोचमानेन अन्धसा' अभि गच्छ गा गोभि धितो भवेति ॥ १३ ॥ पु॒न॒ानो गरि॑वस्कृ॒भ्यूर्ज॒ जना॑य गिर्वणः । हरेँ सृजान आ॒शिर॑म् ॥ १४ ॥ पु॑ना॒ान । बरव । कृ॒धि॒ । ऊर्जम् । जना॑य । ग॒त्रे॑ण॒ । हरै । सु॒जा॒न । आ॒ऽशिर॑म् ॥ १४ ॥ बेट० पूयमान धनम् "कुरु भन" जनाय गीर्भिर्वननीय हरितवर्ण विसृज्यमान आशिरम् || प्रति ॥ १४ ॥ · पु॒न॒ानो दे॒नतय॒ इन्द्र॑स्य याहि निष्कृतम् | युतानो वाजिभि॑र्य॒तः ॥ १५ ॥ प॒ना॒न । दे॒ऽनीतर्थे । इन्द्र॑स्य । या॒ाहि॒ । नि॒ ऽघृ॒तम् । द्यूतान | वाजिडाभ | यत ॥ १५ ॥ १ सपा कौ २,३१० ३,२५,६ ५. अववन वि पूर्वस० वि. ९ 'मानाथमा जि ४ सोमं मूको भ ८- वि. १३ माहिएं मूको. इति पाभे अवलत विक 10 को २ विधायक वि ६ नास्ति वि 11. भवति वि भ ७७ ३ यो माहित] मूशे त नान १२१२