पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाष्ये ऋनी॑ते॒ परि॑ वृधि॒ नोऽश्मा॑ भवतु नस्त॒नूः । सोम॒ो अधि॑ ब्रवी॑तु॒ नोऽदि॑ति॒ः शर्म॑ यच्छतु ॥ १२ ॥ ऋ॒जा॑ते । परि॑ । ब॒ड्घ् । नः | अस्मो 1 भवतु । नः । त॒नूः । सोम॑ः । अधै । इ॒तु॒ । नः॒ । अदि॑िति । शर्म॑ । पृच्छ्रतु॒ ॥ १२ ॥ बेङ्कट० २२८५ [ अ५, १५, २१. ते ॥ भाजीतिः पुःनुगमना, इपो !? अम्मन् वर्जय | अश्मा भवतुम् कपचैन सचदम् । सोमः घासान् सदान् अधि अनु। अदितिः च शर्म यच्छतु ॥ १२ ॥ आ ज॑ङ्घन्ति॒ सन्चैषां ज॒घन उप॑ जिनते । अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त्स॒मनु॑ चोदय ॥ १३ ॥ * आ 1 ज॒ष॒न्ति॒ । सानु॑ । ए॒ष॒म् । ज॒घना॑न् । उप॑ । जि॒घ्नते ॥ अश्व॑ऽअजान | प्रञ्चैतस । अश्वा॑न् । स॒मऽसु॑ । चोदय ॥ १३ ॥ वेङ्कट आ सन्ति सानूनि एषाम् अश्वानाम् सक्योनि सानूनि जघनानि च उप प्रन्वि श्वया ॥ कशे !" प्रकुष्टज्ञानात् अश्वान् त्व सयामैपु चोदय ( उ. या ९,२० ) ॥ १२ ॥ अर्हरिव भोगैः पर्येति बाहुँ ज्याया॑ ह॒तिं प॑रि॒वाय॑मानः । ह॒स्त॒घ्नो विश्वा॑ य॒युना॑नि वि॒द्वान् ए॒मान् ए॒मो॑से॒ परि॑ पातु वि॒श्वत॑ः ॥ १४ ॥ अहि॑ऽदव र भोगैः 1 परि॑ । ए॒ति॒ | बा॒हुन् । ज्यायः । ह॒तिम् । प॒रि॒ऽबाध॑मानः । ह॒स्त॒ऽघ्न । विश्वा॑ । व॒युना॑नि । वि॒द्वान् | पुर्मान् पुगसम। परि॑ । पातु । वि॒श्वत॑ः ॥ १४ ॥ घेङ्कट० अहि. इव भोगे. परियति याहुम् क्यायाः हुनने परित्रायमाण स्वतः इस्तनाणम्" सर्वाणि प्रज्ञानानि जामनू" पुमान् पुमासम् च परि रक्षतु सर्वदः ॥ १४ ॥ आला या रुरु॑थो॒ यस्य॒ा अयो॒ो मुख॑म् । इ॒दं प॒र्जन्य॑रेतस॒ इष्मै॑ दे॒व्ये॑ बृ॒न्नर्मः ॥ १५ ॥ आलेऽअफ़ा । या । रुरुंडशीष्ण । अथो॒ो इति । यस्य । अर्थ । मुर्खम् । इ॒दम् । पूर्जय॑ऽरेतसे | इवें । दे॒न्यै | बृहत् | नर्मः ॥ १५ ॥ बेट० विपाका या रुदशीली रुरुम्टङ्गशिरस्का, अपि च यस्याः अमः पुतम् भवति । १. नाति मूको २.लि ऋऋषि ३४ बरमात् भूको ५१३-१४धमे ऋचन (९.२०१५ ) ययाक्रमं व्याख्याते, ६. सावि ७, भम्येधाम् अ, ८. विनी झूको ५ नंगे मुको, १०. तु १ इस्तत्राद्माणम् मूकोः इस्तै श्रयमाण. क्र प्रस्तावः १२. जानम् वि १२. नाति वि 17-१४. विवि; विमल अपिछ