पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मं s पर्छ मण्डलम् २२८३ वर्म व विहितम् भवति, तमितायुधागारे सुखकरम् रथम् दयम् युद्धान्ते उप सदेम अविशण सर्वदा सुमनस्यमानाः ॥ ८ ॥ स्व॒दुप॑सः पि॒तरो॑ वयो॒धाः कृ॑थः शक्तयन्तो गभीराः | चि॒त्रसैना इट॑वला अमृ॑धाः स॒तोबरा व वाताहाः ॥ ९ ॥ ३ स्वादु॒ऽसं॒सद॑ः । पि॒तर॑ः। व॒य॒ःऽधाः । कुन्हेऽश्रितेः । शक्तैिऽन्तः { गभीराः । चि॒त्रऽसैनाः । इषु॑ऽयलाः । अमृधाः | स॒तःऽवीराः | उ॒रवः । त॒ऽस॒हः ॥ ९ ॥ बेङ्कट 'नवमी रभगोपस्तु' दशमो रणदेवताः' ( हृदे ५,१३१ ) । शत्रूयमद्धे संसौदन्तः पालयि- तारः क्षयम्स दादारः इच्छ्रे सद्ग्रामामे श्रयितारः बलवन्तः दुरवगाहाः विचिनसेनाः इषुवला: इषको येषां वे हिंसिद्धमशक्याः विद्यमानप्रेरकाः गुरुभाराः शत्रुसमूहस्य सोदार इम इति ॥ ९ ॥ शाह्म॑णास॒ः पित॑र॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑नु॒हसः॑ । पपा नंः पातु दुरि॒तातावृष रक्षा मार्किनो॑ अ॒घशंस ईशत ॥ १० ॥ ब्रह्म॑णा॒सः । पित॑रः । सोम्मा॑सः । शिवे इति । नः | द्यावा॑पृथि॒ इति॑ । अने॒हसः॑ । पुषा । नः 1 पा॒तु । दुःऽहृतास् । ऋ॒वृधः | रक्षं | मार्कः ] नः॒ः ॥ अ॒घरौसः ॥ ईशत ॥१०॥ बेट० हे चाहाणादयः ! यज्ञस वर्धयितारः | मसाकम् शिवे द्यावापृथिव्यौ नागके भवेताम् | पूपा च नः पातु दुरिताल। रक्षतु पूषाऽस्मान् । मा कश्चित् स्नः अस्माकम् ईशिष्ट ॥ १० ॥ 1 ' इति पञ्चमाष्टके प्रथमाध्याये विंशो वर्गः ॥ सु॒प॒र्णे च॑स्ते मृ॒गो अ॑स्प॒ा दन्तो॒ गोभि॒ः संन॑द्धा पति॒ भव॑ता । या नः संच विच॒ द्रव॑न्ति॒ तत्र॒स्मभ्य॒मिप॑च॒ः शर्म॑ यंसन् ॥ ११ ॥ सु॒ऽप॒र्णम् । च॒स्ते॒ 1 मृगः ॥ अ॒स्या॒ाः । दन्त॑ः । गोभिः॑ः । समूऽन॑द्धा | प॒त॒ति॒ । प्रसू॑ता । पत्रे | नर॑ः । सम् । च॒ | वि | च॒ | दवि॑न्ति । तत्रै | अ॒स्मभ्य॑म् । इर्षवः | शर्म॑ । य॑सन् ॥११॥ चेहट सुपर्णम् 'दस्ते इति वाजानमित्य सृणममः अस्याः दन्तः शीयः गोविकारैः शायद अभिसद्धा" पतति प्रसूता ( तु. या २,५), यत्र नरः राम दवन्ति च विद्रयन्ति च तत्र अस्मभ्यम् इयवः शर्म यच्छन् (तु. गा९१९) इति ॥ १३ ॥ 1. नाति र ४. पलादि वि . ९-९. लभ. 11. मागिः सपि, SERVED. ८.८. मारित मूको. मोष्टमः प् रक्ष छवि ६. अन्द्रगरते मुफो. ० "जादि वि3 जानहिं (म" हम.) ए स मूको. १४. वि. १. देव मूको. ५. "योस्तुमि ५. नास्ति गुको. छ; परिस्वति म० १२. नराः वि. १३.