पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदै सभाष्ये अश्वा॒ न या वाजिनः॑ घृ॒तव॑न्धू ऋ॒ता यद् गर्भ॒मदि॑ति॒र्भर॑ध्यै । प्र या महि॑ म॒हान्ति॒ा जाय॑माना घोरा मय द्वि॒पट्टे निघः ॥ ४ ॥ अवा॑ । न ॥ या। वा॒जिना॑। पु॒क्चि॑न्व॒ इति॑ पु॒तऽव॑न्धू । ऋ॒ता । यत् । गर्म॑म् । अदि॑ति । भर॑ध्यै 1 प्र । या । महि॑ । म॒हा ता॑ । जाय॑माना | घोरा | मय । रि॒पत्रॆ । नि । दु॑ध॒रति॑ दीनँ ॥४॥ स्कन्द० अखा न अबाविव या यौन देगवन्तौ पूतबघू 'बन्धु ( निच २,१० ) इति धरनाम, ज्ञातपर्यायवा| शुद्ध शुद्धावी व ऋता सत्यौ यत् यो घ गर्भम् गर्भभूतौ अदिति देवमाता भरध्ये धारयितुम् | ज्ञातपतीति शेष | या यौच महि महद् बलम् महान्ता शरीरण चौर्येण या महान्तौ जायमानादेव घोरा असली कूरी वा शत्रूणामुपरि मर्ताय मनुध्याय रिपये शत्रुभूताय | शत्रुभूत मनुष्य इन्तुमित्यर्थं प्र नि दोघ । व्यत्ययेनेदमेकवचनम् । २ प्रकर्षेण नियमन व धारितवन्तौ । यच्छन्दते अस्या ऋच परस्याश्च ‘ता हिं क्षत्रम्' इत्यनयैकवायता ॥ ४ ॥ ३३५० बेट० लवारि यी वलिनी मुकबन्धनौ सत्यौ यो गर्भभूतौ अदिति मतुमैच्छत् । प्रादुर्भादयत यौ महत्वम् । महान्तौ जायमानौ तौ घोरी रिपये मनुष्याय अदिति नि यारेति ॥ ४ ॥ विश्वे॒ यद् वा॑ म॒ह्ना मन्द॑मानाः क्ष॒त्रं दे॒वास॒ो अद॑धुः स॒जोपा॑ः । पा॑ति॒ यवा॒ भूथो रोद॑सी चिदुर्वी सन्ति॒ स्पो अन्धसो अर्मूः ॥ ५ ॥ विश्वे॑ । यत् । वा॒म् । म॒हन 1 मद॑माना । क्ष॒त्रम् | दे॒वास॑ । द॑षु । स॒जोषा॑ । परि॑ि । यत् । मू॒प । रोद॑नि॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । सन्त । स्पर्शं । अ॒द॑ब्घास । अर्मूरा ॥ [अ५ अ १ व ९ स्कन्द० विश्दे सर्वे यत् नाजू युवराभ्याम् मद्दना मइश्वन सदमाना मोदमाना क्षनम् [अपठितमपि बलनामैवत् । घर धन वा देवास दवा भदधु दुसयत । सरवन्तो धनवती चा कृतवन्त इत्यर्थ । सजोषा सम्प्रीयमाणा भय यौ च गरि भूथ परिभवभ व्यक् कुरुथ | सतो व्याप्नुथ इश्यये रोदसी चित् यात्रावृथिव्यो उक्षी भहत्यौ । ययोक्ष लोकपालस्वाद गति दश भाण्डिका लोकस्य कृषाकृतमत्यवेक्षिण अइडधारा अईिसिता फन चिद अनूरा अमूदायरनवत इत्यर्थ ॥ ५ ॥ पेङ्कट० विवे यत् युश महरसेन विस्तृचा माइयन्त युवयो देवा सङ्गता वल्म् अदभु । यद घर परिभक्य तदानीं युयोर्भवन्ति सेनासि सितानि अमूदारी ॥ ५ ॥ इति पशमाष्टके मथमाध्याय नमो वर्ग ॥ . १नी मूको २२ मिमो २ रुपे को भूको गारंग ४विक