पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५, म ३ ] पष्ठमण्डलम् इ॒षम् ॥ मत् । वा॒ाम् । प्र । स्तू॑णी॒त॒ । म॒पा 1 उप॑ प्रि॒या नम॑सा । व॒हिँः । अछ॑ । य॒न्तम् । नः॒ः । मि॒त्रणौ । अभृ॑ष्ठम् । छर्दि | यत् । वाम | थ्य॑म् । सुदानु इति॑ सु॒ऽदान् ॥ । स्कन्द० 'गत् इति पछ्या स्थान पञ्चमी । इयम् भग भूताऽपि घाम युवाम् प्रस्तृति प्रकपणाच्छादयतीच मनोश स्तुतिः प्रिया इटाकिमर्थम् | नमसा इक्षिणेसह बाई. देशा यत् स्मृत तत् उप अछ अच्छाद खाप्सुमित्स्यायें (तु या ५, ३८ )। उपानुन् । हविर्भक्षयितु बाईपिप गिपनुमित्यर्थं 1 किय यन्तम् दत्तम् न अस्मभ्य हे मित्र वहनौ । अधू अनभिभूतं केनचित् छर्दि: गृहम् यत् वाम् युवयो वयम् । अस्थम् ( तिथ ३, ४) इति गृहनाम उस्मात् स्वायें तद्विरा । बरूभम् | युरथोरंथ यत् गृह युगे यंत्र आगत्याऽऽगत्य निपत्स्यथ भाइयेथे' चेत्यर्थः । हे सुदान् | कोभनौ दातारी! ॥ २ ॥ बे० इयम् स्तुति मत निर्माण वाम्यति', उपरान्डति मिश्रा हविषा सद्द यज्ञे। यछतम् अस्मभ्यम् मित्रावरणौ ! अनभिभूतम् गृहम् यत् युवयोः वरणीय विद्यते हे शोभनदानौ ! ॥ २ ॥ आ या॑तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा इ॒यमा॑ना । सं यार॑प्न॒ःस्थो अ॒परि॑य॒ जना॑च॒ष॑य॒ववि॑द् यदधो महि॒त्वा ॥ ३ ॥ आ { यू॒न॒म् । निठात्ररुणा । सुऽशस्ति । उप॑ प्रि॒या । नम॑सा 3 हु॒यमा॑ना । सम् । । अप्न ऽस्थ । अ॒पर्सा | जना॑नन् । श्रु॒धे॒ऽय॒त । चि॑ित् । य॒मथ । महित्वा ॥३॥ । स्कन्द्र० आ यातम् ब्यागम्' हे मिशावरणौ। सुशरेन शोषमा शस्ति ऋतुवियरिमन् कर्मणि सद्" सुरारित भरधान तेन | प्रिया अनुदासरशनावत् सम्बोधनत्वाभावेन नाम प्रथमाद्वि- बच्चनस्याकार 1 किं सईि । तृतीयैकवचनस्य | निषेण नसता नमस्काररूपेण उप हूयमाना शब्दायमानो यौ अम्न म्य इयत्ययेनेइमैकवचनम् । कर्मस्थौ । नित्यमेव सत्कर्म कुर्वन्ती तिष्टय इत्यये । कोइ । उच्यते अपना इस कर्म अपसी कर्मकरी कौचित् तावित यो च जनान् मनुध्यान् प्रति । की। सुधीयत शुषि स्तुतीनाम्, तो इच्छन्ति सुधीयन्ति तान् बुधीपत | युवाभ्याम् आत्मीयानां स्तुतीमा अथण कामयमानानित्यर्थं नित शब्द पदपूरण सम् यतथ । यतिरत्र गत्यर्थ (तु निघ २, १४ ) 'वैश्वानरो यतते सूर्ये' ( ऋ १९८,१), 'स भानुना यस्तै सूर्यस्य' ( यह ५,३७.१ ) इति यथा सम्मग्गच्छय महिला महस्वेद ॥ ३ ॥ श्रवण येइट० उप था तम् मित्रावण शोभन शासन शस्त्रम् प्रियः हविषा हूयमानौ । राम् गच्छपे यौ | यथा कर्मस्थित मनुष्य कर्मणा जनै सङ्गच्छते। तो युवौ महत्वेनाऽऽत्मन श्रवणमिच्छत जनात् अनु इति ॥ ३ सदन मूको २ मू. ३.२ ६ आच्छादिवि आयल . यमुने ९ शोमवास्ति भूको 10-1 वि' ॐ. २८* को क्तुिगुको Tw' f² ². ५५. भव्य ८ अगश्म् मृको 11 | "रन मादि° स्को, १२ ने