पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१९९ षवं मण्डम् ३] गारमनैव विभात्रा था | अष्ट्राम् सोत्रस्याराम् पूपा शिविराम सिथिलाम् भगायन्द्रमादाम् उरीसृजत व पुनःपुनर्वयन् होलपा पुनःपुनः ऊर्ध्वं प्रक्षिपंरपर्ध। मधया रज्जुः कामीपुलक्षणा राष्ट्रोश्यते । सो निधिलाम् उरीवृत् उग्रच्छन् । गम्चक्षणः पश्यम्पदयन् भुवना भूतजातानि देवः ईमते गण्ठति यज्ञान् मस्तमयदेशं या प्रति ॥ २ ॥ बेङ्कट० अत्रादयः पशूनां पालपिता कन्मगृदः कर्मणः योगविद्या सर्वधिमन भुयने अर्पितः अभ्याम् पूपा अभः सतीम् पुनः मदरम् पश्यन् भुवनानि देवः गच्छति ॥ ५ ॥ यास्ते॑ पू॒प॒न्नावो॑ अ॒न्तः स॑मु॒द्रे ह॑र॒ण्ययो॑र॒न्तरि॑ते॒ चर॑न्ति । ताभि॑र्या॑सि दू॒त्या॑ सू॒र्य॑स्य॒ कामे॑न कृ॒त॒ श्रत्र॑ इ॒च्छमा॑नः ॥ ३ ॥ याः । ते॒ । पू॒प॒न् । नग्न॑ः 1 अ॒न्तरि॑ति॑ । स॒मु॒द्रे | हर॒ण्ययो॑ः । अ॒न्तरि॑क्षै । घर॑न्ति । ताभि॑ः । य॒ासि॒ । दू॒स्याम् । सूर्य॑क्ष्य । कामैन । कृ॒त॒ ॥ श्रयैः ॥ इ॒च्छमा॑नः ॥ ३ ॥ स्कन्द० अत्रेतिहासमाचक्षते - देवा असुरान् न पश्यन्तोऽनुपगच्छतः समुद्रगुत्तेरुः | उम्र सूर्यः स्वमायांचे उत्कण्ठितो बभूव । तद् शादा तस्याः सका गन्तुं देवाः पूत्रणम् लस्वर्थया- अच्चक्रिरे' । स गत्वा ताँ दिरण्मयोनिभिः आनिनायेति । तदेतद् इहोच्यते – याः ते वय हे पूषन्! नावः अन्तः समुद्रे समुद्रस मध्ये हिरण्ययोः हिरण्मरणः अन्तरिक्षे च चरन्त उभयत्राम- तिदूतशक्रय इत्यर्थः । तामिः त्वम् यासि व्यत्ययेनार्य भूते लद् | गढ़वानासि । दूरयाम् " दूतस कर्म" दूत्या | दूतक्रियाम् । दौत्यमकार्पोरित्यर्थः । कम्य | सूर्यस्य | हे बामैन कृत 1 ॥ कामः" स्वेच्छा तथा फरणं दूतकरणम् अत्राभित्रेवम्, "न यत् किचित्" । आपादितमित्यर्थ."। यो ह्याशावते परेछया समवर्तते । यः पुनरभ्यते स्वेच्छया सः | भदौऽसौ कामेन करोति५ । मभ्यर्धेितइच पूपा 1 "डाटोऽस्योपपनम् एवम् आमन्त्रणं " कामेन कृतेति । किमर्थं दूत्याम् अयालिपः । उच्यते--अवः कीर्तिम् इच्छमानः कीर्यमित्यर्थः ॥ ३ ॥ स्वेच्छया हूयम् " पेट याः ते पूपन्| नावः समुद्रमध्ये चरन्ति हिरण्मथ्यः अन्तरिक्ष घ, तामिः त्वम् सूर्यस्य दूत्याम् गच्छसि देवैः सदासुरवधायें समुद्रस्य पार गतः सूर्य: स्वभामम् उत्कष्ठितां प्रति पूषण माहिणोत् । हे कामेन स्तोतुभिर्दशीकृत! स्तोतॄणाम् कन्नम् इच्छमानः ॥ ३ ॥ पूषा सु॒बन्धु॑र्दे॒व आ पृ॑थि॒व्या इ॒ळस्पति॑मे॒घवा॑ द॒स्मव॑र्चाः । य॑ दे॒वासो॒ो अद॑दुः सूर्या॑यै॒ कामे॑न कृ॒तं त॒वसु॑ स्वच॑म् ॥ ४ ॥ ४. भी. क्षणा ८. स्वभार्या वि. १२. कामैन मूको. ३६-१६. व मन्त्रण वि १. मारित बि २ को गण्डर मूंको. ३-३ पुनःक्षि मो. मूको. ५. अपच्छन् मूको ६ अगास व कि हर्प, महाश्य ल. ७. तर्पतः सूको. १९. देवावरे को. १३-१३. न किञ्चित् मूको. १०. मास्त्रि मूको. १४. दुस्मा० गूको. 11-19 दूतत्य मै मूको. १५. रयते को. छ प्रस्ताव, १०. सिम मूको. ३४. समुद्रः के पं. १९. गच्छद्