पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१९८ ऋग्वेदे सभाष्ये [ अ४, १८, २४. शु॒क्रम्।ते। अ॒न्यत् । य॒जतन् । ते॒ । अ॒न्यत् । विषु॑रू॑प॒ इति॒ विपु॑ऽरूपे । अह॑नी॒ इति॑ । चौःऽइ॑व । अ॒सि॒ । विश्वा॑ । हि । मा॒यः । अव॑सि । स्व॒धाऽव॒ः | भू॒दा | ते॒ | पुषन् । इह । गतिः। अस्तु ॥ १ ॥ स्कन्द० शुक्रम् ते अन्यत् । 'शुक्रशब्दोऽत्र शुकपर्याय | शुक्लं से तव अन्यत् एकम् । किं पुनस्तत् । सामर्थ्यात् रूपम्। यजतम् ते अन्यत् । पजतशब्दोऽत्र शुद्धप्रतियोगित्वाद् होतिषः । छोदितं ते अन्यद् अपरं रूपम्। प्पा आदित्यः तस्य मध्यन्दिन शुक्लं रूपं लोहितम् उदयास्तममयोः । अथवा शुक्रो मत्वर्थीयः । शुक्रं दीप्तिमद् उच्यते । दीप्तिमत् वे तब एकं रूपं मण्डलाज्यम् ॥ यजतं यष्टव्यम् अन्यत् मण्डलस्याधिष्ठायकम् । से चैते विषुरूपे परस्परं भिन्नरूपे शुक्लरोहितस्वरूपेण । ते बा अहनी अहोरात्रे एते त्वमसि तव चैते कर्मणी, यतस्त्वरक के ते अतस्त्वमसि' यौः इव च त्वम् असि यथा चोप्यापिनी तथा स्वमपीत्यर्थः । विश्वाः हि दि-शब्दोऽत्र चायें। 'सर्वाध मायाः प्रज्ञाः' अवसि मज्ञाहेतुभूतप्रकाश दानद्वारेण एवं पालयसि | हे स्वधावः | स्वधेत्युदकनाम (तु. निघ १, १२ ), भहनाम ( तु. निथ २,७ ) बा । राहतेनोक्रेन हचिर्लक्षणेन वाद्येन सद्भुन् !" किस भद्रा कल्याणी ते तुभ्यं पून्ह अस्मदीये यज्ञे रातिः इविनम् अस्तु भवतु । अथवा भद्रा ते इति से शब्द 'कर्तृकर्मणोः कृति' (पा २, ३,६५) इति कर्तृक्षणपष्ठवन्तः । कल्याणी स्वत्कर्तृका रातिरिहास्तु कल्याणं दानम् इहास्मभ्य एवं देहीत्यर्थः ॥ १ ॥ येङ्कट० शुक्रम् ते अन्यत् रूपम् । यज्ञतशब्दः सामर्थ्यात् कृष्णवचनः कृष्णम् अन्यत् । स रखम् जानारूपे श्रद्दोरात्रे आादित्य इव च भवसि | यथाऽहोरात्राभ्यां युक्त मादित्यः । तस्य हि पारयोः अहोराचे भवतः | यारकस्त्वाइ. - 'शुभ् ते अन्यत् । लोदित ते अन्यत्। 'मजतं से अन्यत्' । यज्ञियं ते अन्यत्" ( या १२, १७ ) इति । सर्वाणि प्रज्ञानानि वचसि अन्नबतू! | भजनवतो ते पूषन् ] मयि रातिः अस्तु ॥ १ ॥ अ॒जाव॑ः पशुपा बाज॑पस्त्यो धिय॑ज॒न्वो च॒व॑ने॒ विश्वे॒ अपि॑तः । अष्ट्र पूषा शि॑िशि॒रामुद्री॑वृजत् सं॒चक्षण॒णो॒ भुव॑ना दे॒व ई॑यते ॥ २ ॥ अ॒जऽअ॑श्वः । प॒शु॒ऽपाः । यज॑ऽपस्त्यः । धि॒य॒म्ऽजि॒न्वः । भुव॑ने । विश्वे॑ । अपि॑ितः । अष्टो॒म् । पू॒षा । शि॑षि॒राम् । उ॒त्वरी॑वृजत् । स॒मूऽचक्षणः । भुव॑ना । दे॒वः । ई॑य॒ते॒ ॥ २ ॥ 1 स्फन्द्र क्षजाः अश्वाः शीघ्रगमनादिना सादृश्येनावसदृशा यस्य सः अजाश्वः पशुपाः पशूनां पाउदिता बाजपय बाजम् नम्। पस्त्वं गृहम् । इविक्षण से गुई यस्य स चाजपस्त्यः । यसैव इनिलम्यत तमेव निवसतीत्यर्थ धियंजिन्दः प्रझ्या प्रोणपिता विश्वे सर्वस्मिन् अर्पितः | भा गठौ इत्यस्य ष्यन्तस्य रूपम् । गमितः । रकम्पात्मनाऽनुप्रवेशित इत्यर्थः । केन | सामौद् १-१. यूको. भय्याभात्रात् निशनस्थलीयें एकन्द्रस्वामिभाध्यम् (११,३७ ) इटग पूरित: पाय- २.को. ३-३ माया मां सूको. ४ तहत् मूको. ५.११. नास्ति मूको, ८.भभूको. ९.वि. दशी या मूको, मुन मजा वे मूको. १. ता