पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ ऋग्वदे सभाध्ये I बेङ्कट० धनस्य दाखा त्वम् असि आघृण तथा वसो धनस्य राशि चत्वमसि अजाश्व! | ‘पूष्णोऽ' (तृ वृदे ४,१४१ )। पूष्णोऽजा अवा भवन्ति । कमयत कर्मयत सखा ॥ ३ ॥ पूष्णुं न्वरू॑जाश्व॒मुप॑ स्वोपाम वा॒जिन॑म् | स्व॒सु॒योः॑ ज॒ार उ॒च्यते॑ ॥ ४ ॥ पू॒षण॑म् । नु । अ॒जऽअ॑श्चम्। उप॑ । स्तोम | [चा जिन॑म् | स्वसु॑ |य | जार | उ॒च्यते॑ ॥ ४ ॥ स्कन्द० पूषणम् नु क्षित्रम् अजा नम् अजैरश्वसहशै शीघ्रगामिभिर्युतम् उप स्तोवाम उपस्तुम त्याशास्मद्दे। बाजिनम् अन्न वेगवन् वा । थ कीदृशम् । उच्यते – स्वसु । ५ पूष्ण उपा। कथम् | सूटिकाले एकस्मात् प्रजापतेजांतो तो तेन पूष्ण उपा भगिनी । अथ बारे यदकरमाद् आदित्याख्यात् रोजस्समूहाइ उषस पूष्णश्र जन्म, तद्पेक्षम् अस्या भगिनीयम् । अथवा स्वयस रेवाद्" उपा स्वसेत्युच्यते । तस्या में जार उच्यते। अभ्यस्या वा कस्याश्चित् स्वसु माता भूयत यथा प्रजापति प्रजातिया दुहितरम् अभ्यध्यामत' (ऐना ३,३३) इति । अथवा स्वसु उपस बार घरविता मारापिता उच्यते बने । आदित्यो हि भूषा| संघ स्वोदयनोपल जरयति ॥ ४ ॥ बेङ्कट० पूषणम् क्षिप्रम्, अजान्नम् उप स्तुम अम्नवम्तम् । स्वा अपि दोपपतिर जार ॥ ४ ॥ मातुदि॑धि॒षुम॑नं॒ वसु॑ज॒रः शृणोतु नः | आतेन्द्र॑स्य॒ सखा मम॑ ॥ ५ ॥ मान॒ । दि॒धषुम् । अ॒न॒थ॒म्। स्वसु॑ | जर | | | | | इद्भस्य । सखा॑ । मम ॥ ५ ॥ स्कन्द्र० मातृ दिधिषुम् पूष्णो माता रात्रि सा इपेन जनयति । द्विधियुशब्द यो ज्येष्ठस्थ भ्रातुर्भापयाम्" अनियुक्त प्रवर्तत "तस्य या वाचक " ज्येष्ठाया या भगिमाम् अनुदायां थ कनीयस्या उद्घाटा तस्य वा वाचक । तच्चैदत् द्वयमपि न मातर प्रति सम्भवति । अतोऽय दिधिपुशब्द दूध धारण इत्येतस्य क्रियाशब्दो विज्ञायते । स्वस्था मात् दिधिषु धारयितारम् । स्वोदयेन निरोदारमित्यर्थ पूपा ह्यादित्य स स्योदयेन रात्रि निरणद्धि । तमू अग्रवम् प्रवीमि यद्यद् विवक्षितम् । स चोन्यमान "स्वसु नगर र शृणोतु न अस्माकम् भ्राता इदस्य भयोराणोरेकस्मात् प्रजापसेजतत्वात् । सविस्थानीय मम ॥ ५५ ॥ २ ५५ साये मुका छ ९९ रा आनदी मूका [४२८, ९२१ अ बेट० माता रात्री सस्या पतिम् हतौमि । उपस र शृणोतु अस्मान् इति । इन्द्रस्य भ्राता मम च सला इति ॥ ५ ॥ आवास॑ पू॒षण॒ रथे॑ निगृ॒म्भास्ते ज॑न॒श्रेण॑म् । दे॒वं व॑ह॒न्तु चित्र॑तः ॥ ६ ॥ २२ 4 भोमा मूका तमूको ६ उधस य जरयिता उस्पते । जापनौ भुत्रो गूको ७ ध्यय नाग मूको आता सदायो भूको १६१६ आरमको १४१४ सम्प ४ स्याहाला मूको खन विरूप, बने १२-१० वा 1192 सरम मूको