पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१९१ स्५५, मे १] वर्ष मण्डलम् स्कन्द० मा इहि आगच्छ वाम् स्वां शब्दस्यामं छान्दसस्तकारलोपः। स्वां हे विमुचः नपात् संहारकाले प्रसिवा प्रजाः पुनः सृटिकाले विद्युतीति विमुक् प्रजापतिः । तस्य नपात् पौः । कथं पुनः पूपा प्रजापतेः पौत्रः उपनिषत्सु कृत्य जगतोऽवः, अपांच प्रजापतित उत्पत्तिथुठे: 1 अपत्यनाम वा नपाच्छन्दः प्रजापतेरपरयभूत ! आघृण । सम् सचावट्टै व्यत्यमेनेद मेफवचनस्य स्थाने द्विवचनम् । पत्यपेक्षं था | अहं संसेये । अथवा भावां पलोयजमानी स्तुतिभिर्हविर्भिध संसेवावहै । संसेध्यमानश्च रथोः सारथिवचनोऽयं शब्दः । प्रदर्शनसामान्याद ६इ मेवरि मयुज्यते । ऋतस्य यशस्प नः भस्माकं स्वभूतस्य | ‘अस्मदो द्वयोध’ ( पा १,२,५९ ) इत्येवमेतद्द्वमोहुन्चनम् | भावयोः स्वभूतस्य भव । चामिति आवां शब्दस्य छान्स आकारलोपः । पूरयजमानापेक्षं च द्विवचनम् । 'अई स्वां सेवितम् घ मामिच्छन् ऋतस्य स्तुत्या' इविया त्वमपि मां संसेवध्द । अथवा संसबै, नो नेता भवेति ॥ १ ॥ भागवदीप्ते! बाम् बेट० एहि त्वम् हे मेघस्य पौत्र ! 'सद्भ्यः पृषिभ्यञ्जायत' इति श्राह्मणम् आबाम् सम् सचावई, संमृद्धी भवाव देता यज्ञस्य अस्माकम् मग ॥ ३ ॥ र॒र्य॑ति॑मं कप॒दि॑न॒मीशा॑नं॒ राध॑सो म॒हः । रा॒यः सखा॑यमीमहे ॥ २ ॥ र॒थिऽत॑म॒म् । रू॒प॒दि॑न॑म् । ईशा॑नम् । राध॑सः । म॒हः । रा॒यः । सखा॑यम् । इ॒महे॒ ॥ २ ॥ स्कन्द० रभीतमम् अतिशयन" रथिनम् कपर्दिनम् शिरसि चूडा कपर्दे इत्युच्यते, "वद्न्तम् । ईशानमू" राधमः घनस्य महः महतः रायः धनानि सम्भायम् सखिस्यानीयम् ईमहे याधामहे ॥ २ ॥ बेङ्कट० अतिशदेन रथिनम् कपर्दिनमू" चूड़ा कपर्द उभ्यते, तद्वन्तम् ईशानम् धनस्य महतः धनानि सखायम् याचश्मदे ॥ २ ॥ रायो धारा॑ऽस्याघृणे यस राशिर॑जाश्व | श्रीव॑तोधीवतः सखा॑ ॥ ३ ॥ रा॒यः। धारा॑ । अ॒हि॒ । आ॒घृ॒णे । वसो॑ः । राशिः अ॒ज॒ऽअ॒क्ष्व॒ । घँव॑तःऽधीयतः1 सखा॑ ॥ ३ ॥ । स्कन्द० रायः घनस्य भारा त्वम् असि "धनधनवसोयाभेदोपचारेणायं ध्यप्रदेश ४ घनस्य धारा तवेत्यर्थः । धाराशब्दश्चान्न धाराया शल्परवात तरसम्बन्धिरदेशस्य प्रतिपादिवेऽत्पधनार्थ: ५। यत् ठावदुल्पं धर्मं तत् सवेत्यर्थः | दे आपूणे || म च कंबलैइ धारा 1 किं वहिं। बसोः धनस्य राशिः व्यपि त्वम् एव कन्नापि पूर्वबद् धनधनघतोर मेहव्यपदेशः । यद्धपि धनं सर्ववेत्यर्थः । है अजाय ! या अवसायाः शीघ्रगामिनो यस्य सोइजाधः तस्य सम्वोधनं हे मजा ! धौवतोभोवतः यागकर्मवतः-यागकर्मयतः यावान् कबिद् यजते सर्वस्य लाम् राखा ससिन्धानीमः ॥३॥ 1 मूको. २०३. पमान सामान्य दिसूको. ४. खम् • रसुन्दा म्फो. ७समेरेन मूको.८.याम् विप; भदराम् ११. अम्किो. १२०१२ नम्म्यो १३. माहित · ऋर्ध्नि ·- मुघ* मूको २. सावे मूको. ५.मू. ६. १. धाम मूको १० नेत मूको. भूको, १४-१४. *णाममप्यपदेशं मूको १५ प्रतिमाः सूफो.३६, भदौम्पप