पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८७ खू ५३ मे १० ] ष मण्डलम् रज्जुव कक्ष्या लक्षणा अभीशुलक्षणा था। गोओपशा गोशब्देनाथ गमनाद् अजाः पूष्णोऽश्वाः उच्यन्ते । चोपशेतिः छन्दोरूपम् । शोकोऽग्र स्थानमः, आमाशयो जलाशयः इत्यत्र यया । न भिन्नभिन्नम् उपगम्य शयनमिति " गन्तनू भजान् उपगम्य या विष्ठति सा गोष्ठोपा | आरा हि चोदयन्धी रज्जु कक्ष्याउक्षणा अभीशुदक्षणा वर अजानां शरोरे विठति । अभवा या गा उपगम्य प्राप्य ते सा गोओपशा गवामजाना सुखकरीत्यर्थः । हे आघृणे । पशुसाधनी पशुन साधयित्री । स्वोदृम्यो ददातीत्यर्थः । तस्याः ते तय स्वभूतायाः सकाशात् गुम्नन् सुखम् ईमहे याचामहे ॥ ९ ॥ बेङ्कट० "कोपशशब्दम् उपदेशनमित्याहुः", उपविश्यमाना गावो मस्या वियन्ते सा, अष्ट्रा पशुसापनी भवति । तस्याः तव स्वभूशायाः सुखं ' याचामहे ॥ ९ ॥ या सव आघृणै! उ॒त नो॑ ग॒ोषणि॒ धिय॑मव॒सः॑ वा॑ज॒समु॒त । नृ॒वत् कृ॑ण॒हि॑ि वी॒तये॑ १० ।। उ॒त । नः॒ः । गॊोऽसने॑म् । घिय॑म् । अश्व॒सम् 1 वाजऽसाम् | उ॒त । नृवत् । कृणुहि । वी॒तये॑ ॥१०॥ १ स्कन्द० उत अपि च न अस्माकम् मोसनम् गवां सम्भक्त्रीम् । दोसम्बद्धामित्यर्थः । धियम् प्रशाम् अश्वसाम् अश्वानामपि सम्भवतीम् वाजसाम् दत्त भन्नस्यापि सम्भवत्रीम् नृहत् यथाऽन्येषां मनुष्याणां तद्वत् कृणुहि कुरु | देदीत्यर्थः । अथवा नः इति षष्ठोश्रुतेः उपरीति वाक्यरोप गोषणिमित्यादीम्यपि पणु दाने इत्यस्य रूपाणि । अस्माकमुपरि धिये मशां बुद्धि गवादीनां दार्थी कुरु नृवत् यथा राजाऽम्यो वा कश्चित् कस्यचिदुपरि कुर्यात् तदत् । अयवा घोरिति कर्मनामैन । माकमिदं पागलक्षणं कर्म गदादोनां दातृ कुरु । गवादिफलं कुर्वित्यर्थः । अन्येपामिव मनुष्याणाम् । किमर्थम् । वीतये अशनाय | गवादिजन्योपभोगसम्पध्यमित्यर्थः । अथवा वीतय इति कास्यर्थः । इदम् अस्माकं पागलक्षणं कर्म "दक्षिणादिसम्बदानां गयादीनां सम्भवट आत्मनो वीतये कामाय कुरु | कामयस्वेत्यर्थः ॥ १० ॥ बेङ्कट० अपि च शस्माकम् कर्म गवादेः सम्भक्त् मनुष्यवत् आगस्य कुह" अस्माकम् गमनाय ॥ १० ॥ " इति चतुर्थाटके अष्टमान्याचे अष्टादशो वनं. ५ R

[48] "भरद्वाजो बार्हस्पत्य ऋषिः पूपा देवता गायत्री द सं पू॑पन्॒ वि॒दुषा॑ नय॒ यो अञ्ज॑सानुशास॑ति । य ए॒वेददा॑मेति॒ शव॑त् ॥ १ ॥ सन् । पू॒प॒न् । वि॒दुषः॑। न॑य॒ । यः। अञ्ज॑सा । अ॒नु॒ऽशास॑ति । यः । ए॒व ॥ इ॒दम् । इति॑ । मर्वेद ॥ ३-३- मजाना कशा शहरीरे मूको. ७ उनि मूको; उपद नमूहो, मात्रः १०..को.११-११.या शि, १. ओ... मूको. २. ममुया मूको. ५. गया मजाना मुको. 4. सु. मूको. ८. सुखा मूको ९ नोवतादि मूको. "सम्बन्धाना गर] वि. १२. कुर्वन्ति मूो. १३-१३ नाति मूको.