पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८६ ऋामदे सभाध्ये [ अ ४, अ ८, ८ १८. वि॑ि । पुष॒न् । आर॑या । तु॒द॒ । प॒णेः । इ॒च्छु । ह॒दि । प्रि॒यम् । अर्थ | ई॒न् । अ॒स्मभ्य॑म् । र॒न्थ्य॒ ॥६॥ स्फन्द० हे पूषन्। आरया वि तुद द म्यने । व्यथय । विधयेत्यर्थः । कम् | पणैः प्रियम् इष्टमात्मानं पुत्रं वा । इच्छ एतत् मान पुषीः भवश्यकर्तग्यम् एतदित्यर्थः चितुड़ानि | उच्यते - हृदि हृदये | अनन्तरं चैनमस्माकम् वशं नय ॥ ६ ॥ खेङ्कट० पणैः हृदयम् तब आरया दिहुद पणेहंवयम् यथा प्रीतं भवति, तथा व कुरु । अथ ईम् इति गतम् ॥ ६ ॥ आरिख किचि॒िरा कृ॑णु पणीनां हृद॑या कवे | अथो॑म॒स्मभ्यं रन्धय ॥ ७ ॥ आ। रिख । किष्कि्रिरा । कृणु 1 प॒र्णानाम् | हृद॑या । क॒वे । अर्थ | ईम् | अ॒स्मभ्य॑म् | र॒न्धय॒ ॥७॥ स्कन्द० आ रिख भालिख सोदस्याऽऽस्या विलिखेरपर्थः किकिरा कृणु किकिराणि च कुरु | फिकिरशब्दः खर्परस्य वा साथको जर्जरीमृतस्य पाचकतो वा ऋणानां वा विशरणवता* : शब्दः तदनुकरणम् । सर्पराणि जर्मराणि विशरणवत्त वा हर्दित्यर्थः । 'कानि। पशीनाम् हृदयानि है वे ! | अथैनातू अस्माकम् वशं जय ॥ ७ ॥ घेङ्कट आ लिख किकिरा व बुरु किकिति शब्दानुकरणम् | अपि वा विकीर्णानि कुरु भद्रातृष्णाम् हृदयानि कवे ! ॥ ७ ॥ यांर्पूपन् ब्रह्म॒चोद॑नी॒ीमारां विभ॑वृणे। तया॑ समस्य॒ हृद॑य॒मा रि॑िख किवि॒रा कृ॑णु ॥८॥ याम् । पु॒ष॒न् । ब्र॒ह्म॒ऽचोद॑नम् । आरोम् । विर्भर्षि । आ॒घृ॒णे । 1 तया॑ । स॒मस्य॒ । हृद॑यम् । आ रिख । किकिरा | कृणु ॥ ८ ॥ स्कन्द याम् हे धूप चोदनीम् अक्षणां प्रतिस्वम् अन्नाना चोदनीम् । अथवाऽभिलपिवसम्पादन स्वस्तुतिलक्षणस्य मझाइचोदमित्रीम् | आराम् त्रिमर्पि धारयसि एवं हे आधुणे | कक्षे रथया असता वृणिः क्षरिता इतिर्यस्य भागता वा उपजावर दोशियस्य स सस्य सम्बोधनम् । हे आधुणे! तथा समस्य 'पणेः दणिजः अग्रज्यतः हृदयम्' आरिख, फिकिरा' कृप' किर्किरं च कुरु ॥ बेट० याग भूषन् | अन्नस्य चोदयीम् आराम धारयसि हे भारतदीप्ते! तया सर्वस्य हृदयम् 1°आ रिख० इति ॥ ८ ॥ या ते॒ अष्टृा गोषो॑प॒शाट॑णे पशु॒माध॑नी | तस्या॑स्ते सु॒म्नमहे ॥ ९ ॥ या । ते॒ । अ 1 गोऽऔपचा 1 आयु॑णे । पशु॒साध॑नी 1 तर्स्याः । ते । सुम्नन् । ईमहे ॥ ९ ॥ स्पन्द० या ते या तपस्वभूता भष्ट्रा भव्याही व्यापिनी काऽसौ भारा या प्रकृतत्वात } मूको. ८. नास्ति मूको १. या मूझे २ र्पूरय विश्व कामको. ४-४.स. वड ५. शरानिर्झराणि मूको. ७० प्रतिषवाराला मुको, ९९ : ग्रम् मूको. १०-१०. मानारि छऋपं. ६६. क्षणिरणीना हो.