पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०११] पष्टं मण्डलम् ६६६७ बेङ्कट पितौ मम हृवम् आ गच्छतम् हे मासयौ ! कर्मभिः युवाम् झिमम् मेधाविनौ 1, अत्रिम् इय मद्दतः तमसः मोचितवन्तौ वैशामानम् उपवात समामे ॥ १० ॥ 'इति चतुर्थाष्टके अष्टमाध्याये नवमो वर्गः ॥ F ते नो॑ ग॒यो द्यु॒मतो॒ वाज॑वतो तारो॑ भूत नृ॒वत॑ः पुरु॒क्षोः । द॒श॒स्यन्तो॑ दि॒व्याः पार्थि॑वास॒ो गोजा॑ता॒ अप्या॑ मृ॒ळता॑ च दे॒वाः ॥ ११ ते । नः॒ः । रा॒यः । द्यु॒ऽमत॑ः । वाज॑ऽयतः । दा॒तार॑ः । भुत॒ 1 नृ॒यत॑ः । पु॒रु॒ऽक्षोः । दश॒स्यन्त॑ः । दि॒व्याः । पार्थि॑वासः | गोऽजा॑ताः | अप्योः । मू । च॒ ॥ दे॒वाः ॥ ११ ॥ स्कन्द० देवा अन्न स्तूयन्ते । ते नः असभ्यम् रायः धनस्य युमतः स्वदीच्या दीतिमतः नाजरतः मम्मसंयुक्तस्य दातारः भूत भवत । तृवतः परिचारकमनुष्योपेतस्य । पुरुषोः बहुस्थाननिवासिनः । अत्यन्तप्रभूतस्पेत्यर्थः । अथवा शब्दोऽत्र कीर्तिबचनः । 'धुमन्तो याभिर्मदेम' ( ऋ१,३०,१२ ) इति यथा । बहुकीतः बहुया च कीत्र्लोपतयेत्यर्थः दशस्यन्तः दातुमिच्न्तः । यदाऽस्म्यं दातुमिच्छथ तदा धुमदादिगुणयुग्धमे दस, न' यत्किविदित्यर्थः । दिव्याः प्रत्यक्षकृतोऽयं मन्त्रः नच दिव्या इत्यादोन्यामन्त्रितानि | असो यत्तच्छब्दावन्याहूत्यैकवाक्यता नेया। दिव्याः दिवि भवाः । पार्थिवासः पृथिव्यां भवाः गोजाताः सर्वगामित्वाद् गौजगतः प्रकृतिरात्मा रातो आताः । अथवा स्तुतिलक्षणा बागू गौ तथा सद् जावा: १ जन्मन एवं प्रभृर्ति स्तुत्या इत्यर्थः 1 अप्याः ‘आपः' ( निघ १,३ ) इत्यन्तरिक्षनाम | राशि भवाः । लोकत्रयेऽपि ये भवाः ते नो धनस्य दातारो मक्तेत्यर्थः । किञ्च मृळत च सुखयत चास्मान् दे देवाः ॥ ११॥ वेङ्कट० ते अस्मभ्यम् धनस्य दीतिमतः अचवतः दातारः भवरा बीरवतः बहुभिः श्रोर्यमानस्य | धनानि प्रयच्छन्तः दिदि भवाः पार्थिवाव 'पृथिव्या मन्तरिक्षनाम्नो जाता. गोनिः सा जननस्थान येषां से गोजाता: 1 ग्रिस्याना अपि देवा तच्यन्ते । अपि था मारुतीयम् । गोजाताः पृश्चिमातरः अभवाः सुखयत अस्मान् देवाः ॥ ११ ॥ ते नो॑ रु॒द्रः सर॑स्वत स॒जोमा॑ म॒हुष्म॑न्तो॒ विष्णु॑मृ॒न्तु वा॒युः । ऋभुक्षा बाजो दैव्यों विधाता पर्जन्यावार्ता पिप्यतामिपै॑ नः ॥ १२ ॥ ते॑ । न॒ः । रु॒द्रः 1 सर॑स्वती । स॒जोष॑ः । मीळ्हुम्भ॑न्तः । विष्णुः | मूळन्तु । वायुः । ऋ॒भुक्षाः 1 वाज॑ । दैव्य॑ः 1 वि॒ऽधा॒ाता । प॒र्जन्या॒वा । पि॒ष्य॒ताम् । इष॑म् । नु॒ः ॥ १२ ॥ । स्कन्द० रुद्रादयोऽत्र "हतूयन्ते । वन्दात् सजोषा मी दुसत." इत्पेवत्सम्बन्धी दया- हापः | सजोषाः "सदमोपत्र मे मीदुष्मन्तः धनवन्तश्च ते नः अस्मान् रुद्रः सरस्वती विष्णुः ११. नास्ति मूको. २. पा सनतः मूको. ३. नृप्तः मूको. ४. अत्यन्तभू स्फो. ५. मादा ८० प्रकृति मूको. ९-९. विश्वन्तरि छ भूको, ६. नास्ति को ७७. पार्थिवमवाः मूको. १. मूको, "न्मान्तरि° रूपं व्यान्तरिक्षनामतो वि. १२-१२ सहीव्ध यः समन्जुन मूको. ११-११. राच्छदाज्नोषमौजुष्मन्त मूको.