पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये बेट० आ गच्छतु अध्मान् देवः सविता पाल्पम् हिरण्यपाणिः व्यः इच मुखम्तमांसि ब्यूर्णुते यजमानाय धनानि ॥ ८ ॥ उ॒त त्वं सैनो सहसो नो अ॒द्या दे॒वाँ अ॒स्मिन्न॑ध्व॒रे ब॑वृत्याः । स्याम॒हं ते॒ सद॒मिद् रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीर॑ः ॥ ९ ॥ उ॒त । लम् । सु॒नो इति॑ । स॒ह॒स॒ः । नः | अ॒द्य | आ । दे॒वान् । अ॒स्मिन् । अ॒श्व॒रे । व॒वृ॑त्या॒ः स्याम् 1 अ॒हुम् । ते॒ ॥ सद॑ग् । इत् । रा॒तौ । तरे॑ 1 स्या॒म् । अ॒ने॒ । अष॑सा । सु॒वीर॑ः ॥ ९ ॥ [श ४, अ ८, ब ९० यदानवान् उपसः स्कन्द्र अरित्र स्तूयते । उत इति अव्ययें शब्दाच परो व्यः स्वम् अपि हे सूनो सहसः बलस्य पुत्र || बलेन मध्यमानो यज्जायते इति बलस्य पुत्र उच्यते । नामाप्रति अथ देवान् अस्मिन् अध्वरे आबत्या'वर्तते' ( नि २१४ ) इति गतिकमां, सामर्थ्यायान्तणतण्यर्थः । अत्यर्थे पुनःपुनर्वा सागमयेत्याशास्महे | किच स्याम् अहम् सम्प्रदानम् ते तथ सट्रम् इत् सदैव रातौ दाने नित्यै स्वमस्मभ्यं दद्या इत्यर्थः । किन तव अवसा पाकनेन । त्वया पादयमानः सन्नित्यर्थः । स्याम् हे हे आहे | सुवीरः शोभनेवारः पुत्रैः पौत्रैश युक्तः ॥ ९ ॥ घेङ्कट० अपि त्वम् हे सहसः सूनो । अस्माकम् अय अस्मिन् यज्ञ देवान् आ वर्तय स्माम् अहम्, ते सदा एक दाने। तब स्याम् अग्ने। रक्षणेन शोभनवीरः ॥ ९ ॥ + उ॒त्त स्पा मे॒ इव॒मा ज॑ग्मेवातं॒ नास॑त्या धीभिर्य॒वम॒ङ्ग वि॑शा । अनि॒ न म॒हस्तम॑सोऽगुमुक्तं॒ त्वैतं नरा दुरि॒ताद॒मकै ॥ १० ॥ उ॒त । त्या । मे॒ । हव॑म् । आ । ज॒ग्म्या॒ात॒म् । नास॑त्या | धीभिः । यु॒वम् । अ॒ङ्ग । त्रि॒प्रा । अत्र॑म् । न । म॒हः । तम॑सः । ञमुमुक्तम् । सूर्य॑तम् | नए । दुःऽतात् | अ॒भीकै ॥ १० ॥ 1 स्कन्द० वतया में इति शब्दादू बच्छन्दोऽध्याहार्यः । यौ धीमिः प्रचाभिः "कमंभिर्वा युवाम् अङ्ग सिर्म हे दिवा ! मेधाविनो! 'अत्रिम् न' नशब्दोऽत्रोपरिष्ट उपचार उपमार्थयस्वात् 'अस्त्युपमानस्य सम्पयर्थे प्रयोगः ( या ७, ३१ ) इति पदपूरणः अनिम् असुरैरभिकूदे प्रक्षितम् "महः महसः समय मृत्युलक्षणा अमुमुक्तम् सममि मरामय्यत उद्धरणेन गोषितचन्छौ स्थः सत्क्षीव्रताऽप्युक्तम्- 'हमेनाति घंसमवारमेषाम्' (१,११६६८) इति किम "तूदनम् सूर्यतिः " हिंसार्थः हिंस्यै दे नहा ! मनुष्याकारी ! दुरितात् द्वितीयायें प्रदेश | दुरित पापमस्माकम् अभी प्रतिवे अभीके इत्यासभस्य ( या ३, २० ) मामी। द्वितीपात्रहमी सवारीरमित्यर्थः ॥ १० ॥ । ६. 1. मूको. १. ते मूहो. २-१. प्यें मूको. को.८८. मूको रुपये:--राम मूझे. झे. ४. प्रमूहो, ५. रेपश्याः मूको. २९. मास्ति वि. १-१ गो १९ मासे भूको.