पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६२ भाग्वेदे सभाष्मै [ अ४, ८, व ८. स्तोतून उस्मान् | ये कोडशाः | उच्यते--- द्विजन्मानः | ये द्विजन्मानः मातृतः ! जन्म प्रथम द्वितीयं मौजीवन्धनम् इति द्विजम्मानः ऋवसापः यज्ञे देवानां स्तोतारः | सत्याः अविसंवादिनः स्वर्वन्तः स्वर्येण देवतायोग्येन हविरादिना ब्रद्वन्तः । यजताः यष्टारः | अभिजिहाः अभिरा- हवनीयः जिह्वास्थानीयो यत्रेत्यग्निजितः यशः, स येपामस्ति ते भनिजिह्वाः | माहिताप्रय इत्यर्थः ॥ २ ॥ वैकुट० शोभबज्योतिष्कानू हे सूर्य दक्षः पिता येषां देवानाम् तान् अस्माकम् अभ्युदये युक्तान् कामयस्व द्वयोकपोजायमानाः ये पज्ञस्मटारो भवन्ति सत्यकर्माणः अभ्युदपयुक्ताः यष्टव्याः अभिजिहाः ॥ ॥ उ॒त द्यवापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो॑दसी शर॒णं सु॑पुग्ने । म॒हस्क॑रथो॒ो वरि॑वो॒ यथा॑ न॒ोऽस्मे क्षया॑य धिषणे अने॒हः ॥ ३ ॥ उ॒त । यात्रापृथि॒िवी इति॑ । क्ष॒त्रम् । उ॒रु | बृहत् | रोटस इति । शरणम | सुसु॒म्ने॒ इति॑ च॒ऽसुग्ने । म॒हुः । क॒रथः । वरि॑वः । यथा॑ । नः॒ः । अ॒स्मे इति॑ । क्षर्या॑य | धि॒षणे इति॑ । अने॒हः ॥ ३ ॥ । । स्कन्द० दे द्यावापृथिवी क्षरम् भवहितमपि चलनामैतत् । वरु बहु विस्तीर्ण वा उत अपि बृहत् 'हे रोदसी! रोदस्यो! सर्वस्य रोधस्यौ 1 शरणम् गृहम सुथुमे । सुमुखे ! महः महत्, करधः वरितः यथा 'वरिवः' { निघ २,१०) इति धननाम। महन्छनं यथा तुरुतः, एवं क्षसं कुलमिति शेषः । कुत एतत् । इत्र शरणमिति कर्मणोः क्रियाकाक्षरवाद् यथेति चोपमानस्य साकाङ्क्षत्वाद् यथा महतं दत्यः, पूर्व बलं गृहुंच दत्तमित्यर्थः । नः अस्मभ्यम् । किमर्थम् । उच्यते- अस्मे क्षयाय क्षि निवासमत्योः | अस्माकं निवासाय अस्मान् प्रति गमनाय वा देवानाम् । कथं कलवन्तो वयं गृहे नियसैमसेवमर्थम् । अथदा कयं बलवन्तो गृहिणधास्मान् यजो वेदानू गच्छेयुरित्येक्षमर्थमित्यर्थः 1 हे धिषणे 1 धि धारणे । धारयिष्यौ ! सर्वस्य अपापं च कुरुतम् । अथवा क्षरणयोरेवेदं विशेषणम् । अपापं थलं गृहं चैवेति ॥ ३ ॥ पेट द्यावाविष्याँ! बहु बलम् कुरतम् कुरुवम् तथा मद्दत् धनं च कुरुमः यथा हे धारमिथ्यौ ! अपापं च कुरुतमिति ॥ ३ ॥ तथा हे रोदसी | सुसुखे ! महत् गृई शस्माकमपेक्षितम् । किश्व अस्मै गृहाय आ नो॑ रु॒द्रस्य॑ सू॒नवो॑ नमन्तामया हुतासो वस॒वोट॑ष्टः । यमर्भे महूति यो हि॒तास बाधे म॒रुतो अम दे॒वान् ॥ १४ ॥ 1 आ । नः॒ । रु॒दस्य॑ । सु॒नय॑ः । न॒म॒न्ता॒म् । अ॒द्य 1 हुतास॑ः 1 वसु॑वः । अधृ॑ष्टाः । यत् । ई॒म् । अने॑ । म॒ह॒ति॑ । वि॒ा । द्वि॒तास॑ः । इ॒ाधे | स॒हवः॑ः । अदा॑म | दे॒वान् ॥ ४ ॥ 1. माहित गो. २. खग को. रूप योजवादमावि योग येषाम् . ३-३ स्थानीयोस येपामस्ति मूको. ५.५० नास्ति मूको ६. उत को. ८ रोदसी सरोहा मूको. ९. ९८: मूको, १०. यदि मको, ४. 'यो गयायमाला ७. मारित मूको.