सामग्री पर जाएँ

पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०,१]] यो मण्ड २१६१ कूट० मित्रम् अभ्यम् रथवादान् मनुष्याशी पूरक बहुभिर्वक महतः यस्य राम् गई व प्रयच्छता जरार द्वितम् । मेन निवासेम स्पर्धविहन् मनुष्पान् अभियनाम ज्याभै सभेषित्रीयासुरीः विशः अभिक्रमाम, देवसम्बन्धिी विशः अमि अश्रवाम आमि- मुख्येन प्राप्नुयामेति ॥ १५॥ इति चतुर्थोके माध्याये सप्तमो वर्ग: In . [५० ] 'ऋजिवा भारद्वाज ऋषिः । विश्वे देवा देवताः । त्रिष्टुप् छन्दः ॥ हुवे च दे॒वीमदि॑ति॒ नमो॑भिर्मूळलो॒काय॒ वरु॑णं मि॒त्रम॒ग्निम् । अ॒भि॒व॒दाम॑र्य॒मण॑ सु॒शेव॑ ऋ॒तॄन् दे॒वान्त्स॑वि॒तारं॑ भये॑ च ॥ १ ॥ इ॒वै 1 ब॒ः । दे॒वीम् । अदि॑तिम् । नम॑ःऽभिः | मूलीकार्य | वरु॑णम् । मि॒ित्रम् । अ॒ग्निम् । अ॒भि॒ऽश्च॒दाम् । अ॒र्यमण॑म् । सु॒ऽशेन॑न् । व्र॒तॄन् । दे॒वान् । स॒वि॒तार॑म् । भग॑म् ॥ च॒ ॥ १ ॥ स्कन्द्र० मदित्यादयोऽत्र स्तूयन्ते । हुवे धः इहि व्यत्ययेने बहुवचनम् | स्वाम्, 'देवीम् अदितिम्' नमोभिः स्तुतिभिः मुठीकाय सुखार्थम् वरुणम् मित्रम् अमिन चैदानेर केवलान् । किं ताई । अभिक्षदाम् क्षतिः संस्कारार्थः । तमोsपनयनेन सर्वस्य संस्कर्तारम् । अथवा विशसितारं हन्तारम् । कस्य | सामर्थ्याद तमसाम् । अर्यमणम् सृशॆवम् सुसुखम् । आतून पालपितॄन् भन्यानपि देवान् सवितारम् भगम् च ॥ १ ॥ बेङ्कट० समामि युष्मदर्थम् अदितिम् नमस्कारैः हविर्भिः' या वरुणादींय, क्षतिः शकळीभाबकर्मा', दाश्रूणाम् डाभिनुल्येन विशसितारन्, धनानां वा पृथक्कडॉरम् अर्यमणम् सुसुखम् त्रातून सर्वांन देवान् सवितारम् भगम् च । 'यः ° खड़ दे ददाति योऽगंमा' (तै २,३,४,१) इति ब्राह्मणम् ॥ १ ॥ स॒ज्योति॑षः सूर्य दक्ष॑पितॄननागा॒ास्त्वे सु॑म॒हो वीहि दे॒वान् । द्वि॒जन्मा॑नो॒ य ऋ॑त॒साप॑ स॒त्याः स्व॑र्वन्तो यज॒ता अ॑शिजि॒ह्वाः ॥ २ ॥ सु॒ऽज्योति॑षः । सूर्य॒ । दक्ष॑पतॄन् ॥ अ॒नागाऽत्वे | सु॒ऽस॒हः । वी॒ीहि॒ । दे॒वान् । द्वि॒ऽजन्मा॑नः । 1 ऋ॒त॒ऽसाप॑ः । स॒त्याः । स्वि॑ऽयन्तः 1 य॒ज॒ताः । अ॒ग्नि॒ऽजि॒ह्वाः ॥ २ ॥ स्कन्द० सूर्योऽन्द्र | सुज्योतिषः शोमनान्याहवनीयादीनि ज्योतीपि येषां ते सुज्योतिषः हे सूर्य दक्षपितॄन "दशाः पितरो येव तान् | यज्ञादिकरणं प्रति उत्साहिन इत्यर्थः। अनागारले सप्तमीनिर्देशाद् सवीत यास्यरीपः । अपापातू" सत इत्यर्थः हे सुमहः सुदु महन्? पूय! था बोद्धि गच्छ कामयस वा देवान् दीयः स्तुत्यर्थे इदं रूपम् ॥ १. प्रयत मूको. १. निरासन भूको. भूको. ३.६. देवमददं मूको.. माहित को. ३. इस मूको. ४. व्याप्नु वि रुपे. ५.५. नास्ति ९. फलीमा दिसा कलिया ८. शास्ति वि एपं. १०. यो. 11-91. दक्ष प्रत्युत्ता मूहो. १२. अपपात मूको. रूपं. शु-१५० *