पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८, १४ ] पष्टं भण्डलम् २१४५ 'स्कन्द्र० 'बहुदेदतोऽन्यः' । पूर्वस्मात्प्रगाथादन्यतो योऽनन्तरः स बहुदेवतः बदव इन्द्राया देवता यस्य स बहुदेवतः । अधाम्यः किं प्रगाथ* एव न । कि तहिँ | तृचः बुद्ध एतत् । पोप्या 'तृचः परो मारुतः पृश्निसूक्ते' (वृदे ५.११३ ) इति परग्रहणात् पूर्वोऽपि पौष्णोभ्यः तृच एवेति गम्यते । 'सेव इन्द्रम्' इत्युत्तस्त्र तथान्दथुतेर्यच्छन्दोऽध्याहायैः । भरद्वाजाय मम भरद्वाजस्यायाधुक्षत यः पृथिवीं प्रति दोग्धि दुग्धवान् था। द्विता द्विशब्दोऽत्रानेकत्व- मात्रोपलक्षणार्थः। ता-शब्दोऽपि धा-प्रत्ययायें। द्विधा अनेकधा नानाप्रकार मित्यर्थः । किम् अवधुक्षत | धेनुम् च धेनुशब्दोऽत्र सामर्थ्याद् दिवि घर्तते । धेनुं च दुय्वाख्यां वृष्टिम् । कीदृशम् विश्वदोहसम् सर्वस्यार्थाय दोग्धव्याम् | ईषम् च अनंच फीरशम्। विश्वभोजसम् सर्वस्योपभोग्यम् । यॊ॰ मह्यं लोकाद् दृष्टिम् अन्नं च ददाति दत्तवान् बेत्यर्थः ॥ १३ ॥ बेङ्कट० लिङ्गोक्तदैवतस्तृचः | मरद्वाजाय मम भ्रात्रे ये भव सुक्षर हुँधम् इन्द्रादयो वक्ष्यमाणाः । कथं" द्वैधमित्याह –गाम् च विश्वस" दोग्धोम् असम् च सर्वस्य् भोजयितृ ॥ १३ ॥ ते॑ व॒ इन्द्रं॒ न सु॒क्रतु॒ वरु॑णमिव मा॒यिन॑म् । अर्य॒मण॒ न म॒न्द्रं स॒प्रमो॑जसं॒ विष्णुं न स्तु॑भ आदिशें ॥ १४ ॥ तमू 1 ब॒ । इन्द्र॑म् । न । सु॒ऽक्रतु॑म् । वरु॑ण॒न॒ऽइय । म॒थिन॑म् । अ॒र्य॑मण॑म् । न । म॒न्द्रम् । सृप्रऽमो॑ज॒सम् ॥ विष्णु॑म् । न । स्तु॒षे॑ । आ॒ऽदिशै ॥ १४ ॥ ९फन्दु० यः “भरवाजाय अघ घुसत तम् स्व५ बैश्वदेवं गणम् इन्द्रादीनिव सुक्रतुत्वादिगुणाद सुपे व्यत्ययेनेदं बहुवचनम् त्वाम् इन्द्रम् | उपमार्थीयलाच 'अस्त्युपमानस्थ सम्प्रत्ययप्रयोगः उच्चतम् वः इति । कथं पुनः स्तुपे न शब्दोऽत्र सर्वयोपरिष्टादुपमाधयः ( या ७,३१ ) इति पदपूरणः समुच्चयाय वा इन्द्रं च तुम् सुकर्माणं सुप्रज्ञानं वा बरुणम् इव अयम् अपि हृयशब्दो नशध्दयत् पदपुरणः समुच्चयार्थी था। वरणं च मायिनम् मायावन्तम् । अर्यमणम् न अर्यमणं चन्द्रम् स्तुयं हृषितारं वा सत्रभोजसम् सुप्रमिति जङ्गमनाम गधासुध्यते सर्पंणात् ( तु. या ६,१७ ) । तस्य भोक्तारं स्नोपकारेण पालयितारम् । अथा सूर्य देवम् आज्यपयवादि हविः तस्य भोक्तारम् अभ्यवहारम् विष्णुम्न विष्णुं च स्तुषे व्यत्ययेनायें मध्यस: । स्वौमि आदिशे इदमिदं चाभिप्रेतम् मस्तेत्येवं विन्ध भाद्रेण्ड अभिनेतान् अर्थान् । विस्रधं चाचितुमित्यर्थः । एवमत्र तृधे नशब्देवशब्दयोः पदपूरणत्वात् समुययार्थापाद् वा इन्द्रादीनां देवशात्वम् । अथवा उपमार्थनशब्देवशदश्रुतेरिद्वादयोऽत्रोपमामभूताः । देवणार तु वैश्वदेशरम गणस्य । 'बहुदेवतोऽन्यः१९ इत्येतदपि वैश्वदेवगणापेक्षमेव ॥१४॥ ५. अयदि अर्थवि ९. 'वानिय मूहो. १० 18, 'वास्यसपं. ४. प्रगामा मूको. 1. 'देवता मूको २ सामूको. ३. देवता को. ६६. तुंचनुको. ७ अध्यादपि वर्तमूको. ८. यो वि मूगे. १३-११, भवायु पं. १२ लपं. १५-१५ वाम्म्को. ६. चश्वः पुनभ यूत्रे (५,११३ ). १३. यथावि लपं.